________________
समराइच्चकहा ।
॥६१७॥
Education
1
ती परिग्गणं ति । मए भणियं । कहं वियाणसि, जहा एसा दुहसील त्ति । तेणं भणियं । किमेत्थ जाणियन्त्रं । सुयं मए तुझ चैव सयासाओ इमी सणापुव्त्रयं निवारणं । मए भणियं । अहो ते पण्डियत्तणं, अहो ते वियारक्खमया, अहो मेहत्यत्तणं, अहो सिणेहाणुबन्धो, अहो लोइयत्तणं । मए सामन्नेन 'बहूदोसमेयं भयवया भणियं' ति उबइहूं, न उण दोसदंसणेण निवारिया एसा । ताकिदहमेणं चेवं दुच्चारिणी हवइति । तओ विलिओ खु एसो । 'हन्त असोहणं अणुचिट्ठियं ति' जाओ से पच्छायावो । पसाइया तेणं । तओ चिन्तियं मए । एस ताव कसणधवलपडिवज्जओ त्ति । विइओ वि एवं चैव विघ्नासिओ । नवरं भणिया य से भारिया । किं बहुना जंपिणं; इत्थं रक्खेज्जसु त्ति जाव एसो वि कसणधवलपडिवज्जओ चेव ॥
दिष्यामि) । प्रतिश्रुतमनया । भणितच आता 'भो किमेतदेवम्' इति । तेन भणितम् अलं मे एतया दुष्टशीलया । दुष्टशीला खलु स्त्री विनाशयति सन्ततिम् करोति वचनीयम्, मलिनयति कुलगृहम् व्यापादयति दयितम् । ततः किमुभयलोकगर्हणीयेन तस्याः परिग्रहेणेति । मया भणितम् - कथं विजानासि यथैषा दुष्टशीलेति । तेन भणितम्-किमत्र ज्ञातव्यम् । श्रुतं मया तवैव सकाशादस्या देशनापूर्वकं निवारणम् । मया भणितम् - अहो ते पण्डितत्वम् । अहो ते विचारक्षमता, अहो ते महार्थत्वम्, अहो स्नेहानुबन्धः, अहो लौकिकत्वम् । मया सामान्येन 'बहुदोषमेतद् भगवता भणितम्' इत्युपदिष्टम्, न पुनर्दोषदर्शनेन निवारितैष । ततः किमेतावन्मात्रेणैव दुवारिणी भवतीति । ततो ब्रीडितः ( लज्जितः ) खल्वेषः । ' हन्त अशोभनमनुष्ठितम्' इति जातस्तस्य पश्चात्तापः । प्रसादिता तेन । ततश्चिन्तितं मया । एष तावत्कृष्णधवलप्रतिपद्यमान इति । द्वितीयोऽप्येवमेव विन्यासितः । नवरं भणिता च तस्य भार्या । किं बहुना जल्पितेन, हस्तं रक्षेति यावदेषोऽपि कृष्णधवलप्रतिपद्यमान एव ।
तीप्रत्यये रूपमिदम् । १ महत्थन्नुत्तणं ( महार्थज्ञत्वं ) ख । २ तेण क । * श्रद्धया धवलत्वेन प्रतिपद्यमानः, मयि श्रद्धावानित्यर्थः ।
tional
For Private & Personal Use Only
सतमो
भवो ।
॥६१७॥
nelibrary.org