SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ मराइच्च-५ सत्तमो भवो। ६१६॥ ॥६१६॥ अजउत्तस्स वि उव्वेवकारएणं जीविएणं । ता परिचयामि एयं । अहवा दुजणो खु लोओ। एवं पि मा अजउत्तस्स लाघवं संभावइस्सइ त्ति । न किंचि एएणं । दुस्सहं चिमं पहम दुक्खं । ता न-यागामि, किमेत्थ जुत्तयं ति । अहवा सम्भाविणी बहुबुद्धिसंगया य मे नगन्दा । ता तयं पुच्छिय जहाजुत्तमणुचिट्ठिस्सं ति । चिन्तयन्ती अणवरयपयवाहसलिला माणसदुक्खाइरेएणं खणं पि अलद्धनिद्दा ठिया तत्थ रयणीए । पहायपमर य विदाणवयणकमला ओलुग्गमङ्गव्यहन्ती निगया वासगेहाओ। दिट्ठा सा मए भणिया य । सुन्दरि, कीस तुम अज अप्पोयगा विय कुमुइणी पञ्चाया दीससि । तओ परुण्णवयणाए जंपियं धणसिरीए । न-याणामि अवराह, रुट्ठो य मे भत्ता। कोवाइसयसंभमेण भणियं च णेणं 'नीसरसु मे गेहाओ' ति। तओ मए भणियं, मुन्दरि, धीरा होहि अहं ते भलिस्सामि । पडिस्सुयमिमीए । भणिओ य भाया 'भो किमेयमेवं ति । तेण भणियं । अलं मे एयाए दुट्ठसीलाए । दु(सीला खु इत्थिया विणासेइ संतई, करेइ वयणिज्ज, मइलेइ कुलहरं, वावाएइ दइयं । ता किं उभयकोयगरहणीएणं वसाने चोपगता तस्य निद्रा। इतराऽपि उपविष्टा मसूरके । न स्मृत आत्मनो दोषः । गृहीता महाशोकेन । चिन्तितं चानया । को मे गुण आर्यपुत्रस्यापि उद्वेगकारकेण जीवितेन । ततः परित्यजाम्येतद् । अथवा दुर्जनः खलु लोकः । एवमपि मा आर्यपुत्रस्य लाघवं संभावयिष्यतीति । न किञ्चिदेतेन । दुःसहं चेदं प्रथमं दुःखम् । ततो न जानामि किमत्र युक्तमिति । अथवा सद्भाविनी बहुबुद्धिसंगता च मे ननान्दा । ततस्तां पृष्ट्वा यथायुक्तमनुष्ठास्यामि इति । चिन्तयन्ती अनवरतप्रवृत्तवाष्यसलिला मानसदुःखातिरेकेण क्षणमप्यलब्धनिद्रा स्थिता तत्र रजन्याम् । प्रभातसमये च विद्राणवदनकमलाऽवरुग्णमङ्गमुद्वहन्नी निर्गता वासगृहात् । दृष्टा सा मया भणिता च । सुन्दरि ! कस्मात्त्वमद्य अल्पोदकेव कुमुदिनी म्लाना दृश्यसे । ततः प्ररुदितवदनया जल्पितं धनश्रिया । न जानाम्यपराधम् , रुष्टश्च मे भर्ता । कोपातिशयसंभ्रमेण भणितं चानेन 'निःसर मे गेहाद्' इति । ततो मया भणितम् सुन्दरि ! धीरा भव, अहं ते भलयिष्ये (निरूप १ संभाविस्सइ त्ति ख । २ जुत्तं तिक। ३-संगयं क । ४ किमेयं तक। ६ बलि भलिण् आभण्डने, आभण्डनं-निरूपणम् इति भल धातोर्भविष्य Jain Education International For Private & Personal use only Linelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy