________________
पराइच्च
सत्तमो भवो।
६५२॥
॥६५२॥
SASAASEAE
णामि, किमेत्थ जुत्तं ति । सन्तिमईए भणियं । अज्जउत्तचित्तनिव्वुइसंपायणं ति । को य मम अज्जउत्तसहियाए किलेसायासो त्ति । तओ भवियव्वयाए निओएण सन्तिमईसमेओ घेत्तण असिवरं अलक्खिओ परियणेण निगाओ उज्जाणाओ । गओ रयणीए चेव चम्पावासयं सन्निवेसं ।
एत्यन्तरंमि अइक्वन्ता रयणी, उग्गओ अंसुमाली। परिस्सन्ता सन्तिमइ त्ति ठिओ एगंमि वणनिगुब्जे । दिट्ठो य तत्थ तामलित्तिपत्थिएण रायउरनिवासिणा साणुदेवनामेण सत्थवाहपुत्तेण, पञ्चभिन्नाओ य ण । जाया य से चिंता। किं पुण एसो रइदुइओ विय मयरकेऊ रायधूयामेत्तपरियणो एवं वट्टइ । किं राइणा निवासिओ त्ति । अहवा न संभवइ एयं रायधृयापयाणाणुमाणमुणियसिणेहाइसयस्स राइणो हरिसेणस्स । गुणायरो य एसो, गुणेगन्तपक्खवाई य राया । अओ अपक्खो चेव एसो त्ति । न य अन्नो कोइ निव्वाच चित्तस्य न शक्नोमीह स्थातुम् , अनुचिता च त्वं क्लेशायासस्य । ततो न जानामि किमत्र युक्तमिति । शान्तिमत्या भणितम्आर्यपुत्रचित्तनिषू तसंपादनमिति । कश्च ममार्यपुत्रसहितायाः क्लेशायास इति । ततो भवितव्यताया नियोगेन शान्तिमतीसमेतो गृही. त्वाऽसिवरमलक्षिा परिजनेन निर्गत उद्यानात् । गतो रजन्यामेव चम्पावासं सन्निवेशम् ।
अत्रान्तरे अतिक्रान्ता रजनी, उद्गवोंऽशुमाली । परिश्रान्ता शान्तिमतीति स्थित एकस्मिन् वननिकुञ्ज । दृष्टश्च तत्र तामलिप्तीप्रस्थितेन राजपुरनिवासिना सानुदेवनाम्ना सार्थवाहपुत्रेण, प्रत्यभिज्ञातश्च तेन । जाता च तस्य चिन्ता । किं पुनरेष रतिद्वितीय इव मकरकेतू राजदुहितृमात्रपरिजन एवं वर्तते । किं राज्ञा निर्वासित इति । अथवा न संभवत्येतद् राजदुहितप्रदानानुमानज्ञातस्नेहातिशयस्य राज्ञो हरिषेणस्य । गुणाकरश्वषः, गुणैकान्तपक्षपाती च राजा । अतोऽपक्ष एष इति । न चान्यः कोऽपि निर्वासनसमर्थः । अत्र एताव
१ -यानिओ-क । २ तेण क-ख ।
GEOCACH
Jain Educa
l
national
For Private & Personal Use Only
Kalinelibrary.org