________________
राइच्च
SASAR
सत्तमो भवो।
१५३॥
सणसमत्थो। एत्थ एदहमेतपरियणो य एसो। ता भवियव्यमणेणं नियनिव्वेयनिग्गएणं । विचित्ताणि य विहिणो विलसियाणि । ता इमं एत्थ पत्तयालं, पणमिऊण पुच्छामि एयं ति । चिन्तिऊण पणमिओ कुमारो सन्तिमई य । भणियं च णेणं । देव, अमुणियवुत्तन्तो त्ति विनविस्सं देवं । तओ न काययो खेओ । कुमारेण भणियं । भद, को एत्थ अवसरो खेयस्स; ता भगाउ भद्दो । साणुदेवेण भणियं । देव, अहं खु रायउरवत्थव्वओ सागुदेवो नाम सत्यवाहपुत्तो, पयट्टो सत्थेण तामलित्तिं । आवासिओ य णे सत्थो पत्थ सनिवेसे । आयमणनिमित्तं च समागओ इओ नाइदूरदेसवेत्तिणं सरं। उवलद्धं च एवं वणनिउझं । तओ समुप्पन्नो मे पमोओ। आचिक्खियं विय हियएणं,जहा एत्य कल्लाणं ते भविस्सइ त्ति। तओ भवियव्ययानिओएण समागओ इहई। उवलद्धो य देवो सामिधूया य । रायउरोवलद्धसंगयाणुस्सरणगुणेण य समुप्पन्न पञ्चभिन्नाणं । तो आणन्दियं पि विसणं विय मे चित्तं, 'कहिं देवो, कहिं
॥६५३॥
ACCACAAR
न्मात्रपरिजनश्चषः । ततो भवितव्यमनेन निजनिवेदनिर्गतेन । विचित्राणि च विधेविलसितानि । तत इमत्र प्राप्तकालम् , प्रणम्य पृच्छाम्येतमिति । चिन्तयित्वा प्रणतः कुमारः शान्तिमती च । भणितं च तेन-देव ! अज्ञातवृत्तान्त इति विज्ञपयिष्ये देवम् , ततो न कर्तव्यः खेदः । कुमारेण भणितम्-भद्र ! कोऽत्रावसरः खेदस्य, ततो भणतु भद्रः। सानुदेवेन झणितम्-अहं खलु राजपुरवास्तव्यः सानुदेवो | नाम सार्थवाह पुत्रः प्रवृत्तः सार्थेन तामलिप्तीम् । आवासितश्चास्माभिः सार्थोऽत्र सन्निवेशे । आचमननिमित्तं च समागत इतो नातिदूरदेशवर्ति सरः । उपलब्धं चैतद् वननिकुञ्जम् । ततः समुत्पन्नो मे प्रमोदः । आख्यातमिव हृदयेन यथाऽत्र कल्याण ते भविष्यतीति । ततो भवितव्यतानियोगेन समागत इह । उपलब्धश्च देवः स्वामिदुहिता च । राजपुरोपलब्धसंगतानुस्मरणगुणेन च समुत्पन्न प्रत्यभि
SWAISALE
१-वत्ति सरंक।
Jail Education n
ational
For Private & Personal use only
wwnfaninelibrary.org