SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ राइच्च हा । ६५४॥ Jain Educatio एद्दहमेत्तपरियणो' त्ति । ता आइसउ देवो, जइ अकहणीर्यं न हवइ । कुमारेण चिन्तियं । अहो वच्छलया सत्थवाहपुत्तस्स, अहो निन्भराणुराओ, अहो वयणकोसल्लं ति । चिन्तिऊण जंपियं च णेणं । सत्थवाहपुत्त; अस्थि एत्थ कारणं । किं तु अहं पितामलित्तिं चैव पत्थिता पुणो साहइस्सं । साणुदेवेण भणियं । देव, पसाओ त्ति अणुग्गिहीओ देवेणं । तहावि सत्थगमणेण आणन्देउ मं देवो । कुमारेण भणियं । सत्थवाहपुत्त, अस्थि एयं । किं तु कयाइ तत्थ तायपेसिया अन्नेसयपुरिसा पेच्छन्ति । तओ न संपज्जइ समयं । साणुदेवेण भणियं । देव, जइ एवं, ता चिट्ठामि ताव एत्थ कवि दियहे । वोली णे पुरिसेसु पयत्तगोविएणं देवेणं सह गमिति । कुमारेण भणियं । सत्थत्राहपुत्त, अलं इमिणा निब्बन्धेण, गच्छ तुमं । साणुदेवेण भणियं । देव, मा एवमाणवेह | समुप्पज्जइ मे दुक्खं, निरत्ययं च मन्नेमि देवस्स दंसणं । कुमारेण भणियं । जइ ते निब्बन्धो, ता एवं हवउत्ति । साणुदेवेण भणियं । ज्ञानम् । तत आनन्दितमपि विषण्णमित्र मे चित्तम्, कुत्र देवः कुत्र एतावन्मात्रपरिजन इति । तत आदिशतु देवो यद्यकथनीयं न भवति । कुमारेण चिन्तितम् - अहो वत्सलता सार्थवाहपुत्रस्य, अहो निर्भरानुरागः, अहो वचनकौशल्यमिति चिन्तयित्वा जल्पितं च तेन । सार्थवाहपुत्र ! अस्त्यत्र कारणम्, किन्त्वमपि तामलिप्तमेव प्रस्थितः, ततः पुनः कथयिष्ये । सानुदेवेन भणितम्-देव ! प्रसाद इत्यनुगृहीतो देवेन, तथापि सार्थगमनेनानन्दयतु मां देवः । कुमारेण भणितम् - सार्थवाहपुव ! अस्त्येतद्, किन्तु कदाचित् तत्र तातप्रेषिता अन्वेषकपुरुषाः प्रेक्षन्ते, ततो न संपद्यते मे समीहितम् । सानुदेवेन भणितम् देव ! यद्येवं ततस्तिष्ठामि तावदत्र कत्यपि दिवसान् । व्यति क्रान्तेषु पुरुषेषु प्रयत्नगोपायितेन देवेन सह पुनर्गमिष्ये इति । कुमारेण भणितम् - सार्थवाहपुत्र ! अलमनेन निर्बन्धेन, गच्छ त्वम् । सानुदेवेन भणितम् - देव! मैनमाज्ञापय । समुत्पद्यते मे दुःखम् निरर्थकं च मन्ये देवस्य दर्शनम् । कुमारेण भणितम् - यदि ते नि स्तत एवं भवत्विति । सानुदेवेन भणितम् - देव ! प्रसादः । कुमारेण भणितम् - यद्येव ततो गच्छ निजसार्थम् । न जल्पितव्य एष व्यतिकरः, ational For Private & Personal Use Only सत्तमो भवो । ॥६५४॥ www.janelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy