SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ HTI ५५॥ देव, पसाओ। कुमारेण भणियं । जइ एवं, ता गच्छ निययसत्थं । न जंपियव्यो एस वइयरो, नागन्तव्य मेहई। तो 'जं देवो आणवेइ' त्ति जंपिऊण साणुदेवो गओ सत्थं ॥ थेवेलाए य आगया आसवारा । पुच्छिया य णेहिं सत्थिया । भो नै तुम्भेहिं । एवंविहजायास मेओ एवंविहो पुरिसो सम्वलद्धो त्ति । तेहिं भणियं 'नोबलद्धो । मिहो जंपियमणेहि । हरे, भणियं मर 'अव दिसा खु एसा कुमारस्स'; ता एहि, रायउरवतिणीए लग्गामो त्ति । नियत्ता आसवारा । थेववेलाए य पच्चयपुरिसहत्यंमि पेसिऊण भोयणं आगओ सा गुदेवो । निवेइओ आसपारवुत्तन्तो । कराविओ पाणविति । अइकन्ते य वासर अत्थमिए दिणयरंमि नक्खत्तमालापसाहियाए नहयलप्सिरीए आणिओ सत्यनिवेसं । को उचिओवयारो। जामावसेसाए जामिणीए कुमाराएसेण विदिन पयागयं । समप्पियं पहाण नम्पाणं सन्तिमईए कुमारस्स य । गया कंचि भूमिभागं। साणानापा RSAGARAA-REA नागन्तव्यमिह । ततो 'यदेव आज्ञापयति' इति जल्पित्वा सानुदेवो गतः सार्थम् । स्तोकवेलायामागता अश्ववाराः । पृष्टाश्च तैः सार्थिकाःभो! न युष्माभिरेवविधजायासमेत एवंविधपुरुषः समुपलब्ध इति । तैणितम्-नोपलब्धः । मिथो जल्पितमेभिः-अरे भणितं मया अपदिक् खल्वेषा कुमारस्य, तत एहि राजपुरवर्तिन्यां लगाम इति । निवृत्ता अश्ववाराः । स्तोकवेलायां च प्रत्ययितपुरुषहस्ते प्रेषयित्वा भोजनमागतः सानुदेवः । निवेदितोऽश्ववारधृत्तान्तः । कारितः प्राणवृत्तिम् । ____ अतिक्रान्ते च वासरे अस्तमिते दिनकरे नक्षत्रमालाप्रसाधितायां नभस्तलश्रियामानीतः सार्थनिवेशम् । कृत उचितोपचारः। यामावशेषायां यामिन्यां कुमारादेशेन विदत्तं प्रयाणकम् । समर्पित प्रधानजम्पानं शान्तिमत्याः कुमारस्य च । गताः कश्चिद् भूमिभागम् । १ -व्वं केणइ इहई क । २ नास्तिक । ३ उबलद्धो क। अइक्कतो य वासरो क। ५ सस्थसंनिवेसं क। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy