SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उच्च सत्तमो भवो। ॥६५६॥ OCOCCESCREECRETARA आवासिओ सत्थो । निविटुं चेलहरयं । ठिया तत्य सन्तिमई कुमारसेणो य । संपाडियं उचियकरणिज्ज । ___ एवं च अणवरयपयाणरहिं वच्चमाणाणमइकन्ता कइवि वासरा । पत्ता दन्तरत्तियाभिहाणं महाडविं। आवासिओ सत्थो । 'भया| णया अडवि' त्ति निविट्ठाई थाणयाई। पहायसमए य विसंसरिएK थाणएमुं सत्यलद्दगवा डेसु कम्मयरेसु आवस्सयकरणुज्जरहिं आडियत्तिएहिं अप्पतकिया चेव विमुक्कबाणवरिसा निवडिया सबरधाडी । वाइयाई सिङ्गाई, हण हण त्ति उद्धाइओ कलयलो, विसण्णा कम्मारया, वुण्णो इत्थियायणो । पइडिया आडियत्तिया, पवत्तमाओहणं । 'सुन्दरि, धीरा होहि' त्ति परिसंठवेऊण सन्तिमई धाविओ कुमारसेणो, कड़ियं मण्डलग्गं । तओ केसरिकिसोरएण विय हरिणजहं भग्गं सबरसेन्नं । अन्नदिसाए य भेल्लिओ सत्थो, विलुत्तं सारभण्डं, पाडिया आडियत्तिया नट्ठो इत्थियायणो। 'कई इओ विणिज्जिओ ति वलिओ कुमारसेणो । पलाणा सबरपुरिसा। तओ आवासितः सार्थः । निविष्टं चेलगृहम् । स्थिता तत्र शान्तिमती कुमारसेनश्च । संपादितमुचितकरणीयम् । ___ एवं चानवरतप्रयाणकैर्वजतामतिक्रान्ताः कत्यपि वासराः। प्राप्ता दन्तरनिकाभिधानां महाटवीन् । आवासितः सार्थः। 'भयानका अटवी' इति निविष्ठानि 'स्थानकानि । प्रभातसमये च विसंमृतेषु (अपगतेषु) स्थानकेषु सार्थभारारोपणव्यापृतेषु कर्मकरेषु आवश्यककरणोद्यतेषु सुभटेषु अप्रतर्कितैब विमुक्तबाणवर्षा निपतिता शबरघाटी । वादितानि शङ्गाणि, 'जहि जहि' इत्युद्धावितः कलकला, विषण्णाः कर्मकारकाः, भीतः स्त्रीजनः । प्रतिष्ठिताः सुभटाः । प्रवृत्तमायोधनम् । 'सुन्दरि ! धीरा भव' इति परिसंस्थाप्य शान्तिमती धावितः कुमारसनः, कृट मण्डलायम् । ततः केसरिकिशोरकेनेत्र हरिणयूयं भग्नं शवरसैन्यम् । अन्यदिशि च भेदितः १ थाणय (दे.) थाणु चोकीपहेरो, इति भाषायाम् । २ लद्दण (दे) भारारोपणम्, लादवू इतिगूर्जरभाषायाम् । ३ आडियत्तिय (दे ) सुभट । ४ वुण्णो -भीतः 5 वुण्णो भीओब्धिग्गेमु (देशी० व ७ श्लो० ९४) Jain Educat national For Private & Personal Use Only nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy