________________
मराइच्च
कहा ।
६५७॥
arit raraण कुमार सेणं वडिओ पल्लीवई, मिलिओ य तस्स । छूढं च णेणोहरणं । वश्चियं कुमारेणं, परिछूढं च तस्स । पाडिओ पल्लीवई, मुच्छिओ य एसो । वीजिओ कुमारेणं, जाव न चेयइ ति । तओ असम्भवत्तिसराओ वे तूण नलिणिपत्तेण दिनं से सलिलं । तओ चेइयमणं । दिट्ठो कुमारो । चिन्तियं च णेणं । को पुण एसो महापुरिसो, सुकुमारदेहो वि दढप्पहारी, असहाओ वि ववसायजुत्तो, केसरी विर्यै परकमेणं, मुणिकुमारो विय दयाए, कुसुमाउहो विय रूपेण, सत्तूण वि असते । ता आगिईओ चेवावगच्छामि, जहा परमेसरो खु एसो । ता न जुत्तमम्हेर्हि ववसियं ति । एत्थन्तरंमि भणियं कुमारेणं । भद्द, वीसत्यो होहि । तेण भणियं । अज्ज, कीइसी अम्हारिसा वीसत्थया । एत्थन्तरंमि कहियमेगेण संवरेण सेणाए, जहा पल्लीवई पाडिओ त्ति । अमरिसावेसेण 'हण सार्थः, विलुप्तं सारभाण्डम्, पातिताः सुभटाः, नष्टः स्त्रीजनः । कथमितो विनिर्जितः' इति वलितः कुमारसेनः । पलायिताः शबरपुरुषाः । तत एकाकी अवेक्ष्य कुमारसेनमुपस्थितः पल्लीपतिः, मिलितश्च तस्य । क्षिप्तं च तेन शस्त्रम् । वचितं कुमारेण, प्रतिक्षिप्तं च तस्य । पातितः पल्लीपतिः, मूच्छितश्चैषः । वीजितः कुमारेण यावन्न चेतयते इति । तत आसन्नवर्तिसरसा गृहीत्वा नलिनीपत्रेण दत्तं तस्य सलिलम् । ततश्चेतितमनेन । दृष्टः कुमारः । चिन्तितं च तेन । कः पुनरेष महापुरुषः, सुकुमारदेहोऽपि दृढप्रहारी, असहायोऽपि व्यवसाययुक्तः, केसरीव पराक्रमेण मुनिकुमार इव दयया. कुसुमायुध इव रूपेण, शत्रूणामध्यशत्रुः । तत आकृत्या एवावच्छामि,
परमेश्वरः खल्वेषः । ततो न युक्तमस्माभिर्व्यवसितमिति । अत्रान्तरे भणितं कुमारेण भद्र! विश्वस्तो भव । तेन भणितम् - आर्य! कीदृशी अस्मादृशानां विश्वस्तता । अत्रान्तरे कथितमेकेन शयरेण सेनायाः, यथा पल्लीपतिः पातित इति । अमर्षावेशेण 'जहि
१ पइडिओ क ख । २ तओ आसन्नमेव घेत्तूण क । ३ -मणे । उम्मिलियं लोयणजुयलं क । ४ नास्ति क ख । ५ सत्ता गच्छामि भविवमणेण परमेसरेण क । ६ अम्हाण क । ७ सबरसेणाए क । ८ अमरिसवसेण क ।
પ
Jain Education international
For Private & Personal Use Only
सत्तमो भवो ।
॥६५७॥
inelibrary.org.