________________
पराइच्चकहा।
६५८॥
RE
हण' त्ति जंपमाणा धाविया सबरपुरिसा । 'विणिज्जिओ अहं, महापुरिसो य एसो, ता न पहरियव्वं तुब्भेहि ति सन्नासंपायणत्यं सत्तमो चेट्ठियं पल्लिणाहेणं । कयमणेण गोमाउवासियं । तो तमवगच्छिऊण विमुक्कचावपरस सिरकयञ्जलिउडा समागया सबरपुरिसा। 81 भवो। भणियं च णेहिं । अन्ज, अभयं देहि त्ति । कुमारेण भणियं । अभय मुक्काउहाणं । एत्थन्तरं चलणेसु निवडिओ पल्लीबई । भणियं च णेण । अन्ज, खमियब्यो एस अबराहो । कुमारेण भणियं । भद्द, को एत्थ अवराहो । तेण भणियं । जं सत्थो लूडिओ त्ति । कुमारेण ॥६५८॥ चिन्तियं । हन्त किमयं ति । एत्यन्तरंमि जंपियं पल्लिणाहेणं । अरे करेह आघोसणं, निवारेह आओहणं । आणेह जं जेण गहियं पुणोवलद्धे य न खमेमि अयं ति । आएससमणन्तरं च संपाडियमणेहिं । भणियं च पल्लिबइणा । अज्ज, निरूवेहि एयं, किं एत्थ नत्थि त्ति । कुमारेण भणियं । भद, असामिओ अहं एयस्स; ता निरूविऊण सत्थवाहपुत्तं पुच्छसु त्ति । निख्वाविओ सत्यवाहपुत्तो, जहि इति जरूपन्तो धाविताः शबरपुरुषाः । 'विनिर्जितोऽहम् , महापुरुषश्चैषः, न प्रहर्तव्यं युष्माभिः' इति संज्ञासंपादनार्थ चेष्टितं पल्ली. नाथेन । कृतमनेन गोमायुवाशितम् । ततस्तमवगत्य विमुक्तचापपरशवः शिरस्कृताञ्जलिपुटाः समागताः शबरपुरुषाः । भणितं च तैः-आर्य ! अभयं देहीति । कुमारेण भणितम्-अभय मुक्तायुधानाम् । अत्रान्तरे चरणयोनिपतितः पल्लीपतिः । भणितं च तेन-आर्य ! क्षमितव्य | एषोऽपराधः । कुमारेण भणितम्-भद्र ! कोऽत्रापराधः । तेन भणितम्-यत्सार्थों लुटित इति । कुमारेण चिन्तितम् । हन्त किमेतदिति । अत्रान्तरे जल्पितं पल्लीनाथेन-अरे कुरुताघोषणाम् , निवारयतायोधनम् । आनयत यद् येन गृहीतम् , पुनरुपलब्धे च न क्षाम्याम्यहमिति | आदेशसमनन्तरं च संपादितमेभिः । भणितं च पल्लीपतिना-निरूपयैतत् , किमत्र नास्तीति । कुमारेण भणितम् भद्र ! अस्वाम्यहमेतस्य, ततो निरूप्य सार्थवाहपुत्रं पृच्छेति । निरूपितः सार्थवाह पुत्रः, उपलब्धो वननिकुब्जे, आनीतश्च तैः । भणितः पल्लीपतिना।
१ तुम्हेहिं क । २ संवायणत्थं क-ख । ३ दिन्नमेव अभयं क ।
GGE
Jain Educati
o nal
For Private & Personal Use Only
www.jainelibrary.org