SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ SANASALA उबलद्धो वणनिउब्जे, आणीओ य णेहिं । भणिओ पल्लिवइणा । अज्ज, न विनायं अम्हेहिं, जहा एसो महापुरिसो इह गच्छइ त्ति । विणिज्जिया य णेण अम्हे । महाणुभावयाए पडिवन्नो य एस अम्हेहिं सामी । अओ संबन्धिओ तुमं ति । अदोहया णे तुज्झ रिस्थस्स । ता निरूवावेहि एयं, किं एत्थ नत्थि त्ति । तओ 'अहो महाणुभावया कुमारस्स, एयाइणा विणिज्जिया सबरसेणा । भिच्चभावमुंवगओ पल्लीवई अहवा थेवमियमिमस्सः किं करेन्ति हरिणया केसरिकिसोरयस्स' त्ति चिन्तिऊण जंपियं साणुदेवेण । भद्द, सामिसालंमि अज्जउत्ते तुमंमि य संबन्धिए 'किं ममं नस्थि ति । तेण भणियं । तहावि निरुवावसु ति, न मे अन्नहा चित्तनिव्वुई होइ । तो निरूवावियमणेणं, जाव 'पुज्जइ' त्ति साहियं पल्लिणाहस्स । परितुट्टो य एसो। चिन्तियं कुमारेणं अहो । महाणुभावया एयरस । एदहमेणावि एवं चिट्ठइ त्ति । अहया सुगेज्झाणि सज्जणहिययाणि । भञाविओ से पहारो, विइण्णं कडि " आर्य ! न विज्ञातमस्माभिः, यथेष महापुरुष इह गच्छतीति । विनिर्जिताश्च तेन वयम् । महानुभावतया प्रतिपन्नश्चैवोऽस्माभिः स्वामी । अतः संबन्धी त्वमिति । अद्रोहका वयं तव रिक्थस्य । ततो निरूपयैतत् किमत्र नास्तीति । ततः 'अहो महानुभावता कुमारस्य, एकाकिना विनिर्जिता शबरसेना, भृत्यभावमुपगतः पल्लीपतिः, अथवा स्तोकमिदमस्य, किं कुर्वन्ति हरिणकाः केसरिकिशोरकस्य' इति चिन्तयित्वा जल्पितं सानुदेवेन । भद्र ! स्वामिनि आर्यपुत्रे त्वयि च संबन्धिनि किं मम नास्तीति । तेन भणितम्-तथापि निरूपयेति, न मेऽन्यथा चित्तनिवृत्तिर्भवति । ततो निरूपितमनेन, यावत् 'पूर्यते' इति कथितं पल्लीनाथस्य । परितुष्टश्चैः । चिन्तितं कुमारेणअहो महानुभावतैतस्य । एतावन्मात्रेणापि एवं तिष्ठतीति । अथवा सुग्राह्याणि सज्जनहृदयानि । भञ्जितस्तस्य प्रहारः, वितीर्णं कटीसूत्रम् । १ अदोहणया क। २ रित्ये क । ३-मुवणीओ क । ४ किमयं क। ५ त्ति जन संपज्जाक। Jain Educati Aldational For Private & Personal Use Only MEnelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy