________________
मराइच्चकहा।
सचमो भवो।
६६०||
॥६६
POGO-SOSTRESAS
मुत्तयं । महापसाओ त्ति भणिऊण गहियं पल्लिवइणा । निरूवाविया पडिहयपुरिसा । कयाई वणपरिकम्माई । भणियं च णेण । अज्ज, पच्चासन्ना चेव एत्थ अम्हाण पल्ली; ता तीए दसणेण अणुग्गहेउ मं अज्जो ति । कुमारेण भणियं । सत्थवाहपुत्तो पमाणं । साणुदेवेण भणियं । भद्द, दिटे तुमंमि दिट्ठा चेव पल्लि ति।
एत्थन्तरंमि बाहुप्फुल्ललोयणो समागओ साणुदेवसूचयारो। भणियं च णेण । अज्ज, परित्तायाहि परित्तायाहि । पणटं सबसारं, न दीसए रायधूय त्ति । तओ आउलीहूओ कुमारो । विसण्णो साणुदेवो । किमेयंति मूढो पल्लीवई । भणियं च णेण । अन्ज,का | एसा रायधूय त्ति । साणुदेवेण भणियं । भद्द, रायउरसामिणो सङ्खरायस्स धूया, कुमारं उदिसिऊण देवस्स घरिणी सन्तिमइ त्ति । तेण भणियं कहं न दीसइति । सूक्यारेण भणियं । सुण । पत्ते आओहणे सवरसेगासम्मुहम्मि गए रायउत्ते अन्नदिसाए य भेल्लिए सत्थे 'महाप्रसादः' इति भणित्वा गृहीतं पल्लीपतिना । निरूपिताः प्रतिहतपुरुषाः । कृतानि व्रणपरिकर्माणि । भणितं च तेन-आर्य ! प्रत्या-5 सन्नैवात्रास्माकं पल्ली, ततस्तस्या दर्शनेनानुगृहातु मामार्य इति । कुमारेण भणि तम्-सार्थवाहपुत्रः प्रमाणम्। सानुदेवेन भणितम्दृष्टे त्वयि दृष्टैव पल्लीति । ___अत्रान्तरे बाष्पोत्फुल्ललोचनः समागतः सानुदेवसूपकारः । भणितं च तेन-आर्य ! परित्रायस्व परित्रायस्त्र प्रनष्ट सर्वसारम् , न दृश्यते राजदुहितेति । तत आकुलीभूतः कुमारः विषण्णः सानुदेवः किमेतद्' इति मूढः पल्लीपतिः । भणितं च तेन-आर्य । का एषा राजदुहितेति । सानुदेवेन भणितम्-भद्र ! राजपुरस्वामिनः शङ्खराजस्य दुहिता, कुमारमुद्दिश्य देवस्य गृहिणी शान्तिमतीति । तेन भणितम्-कथं न दृश्यते इति । सूपकारेण भणिनम्-शृणु। प्रवृत्ते आयोधने शबरसेनासंमुखे गते राजपुत्रे अन्यदिशि च भेदिते सार्थे
१ संखपालस्स क-ख ।
CHECAUSHMIRECENE
Jain Educativ
ational
For Private & Personal Use Only
vanmainelibrary.org