________________
मराइचकहा
सत्तमो
॥६६॥
विलुप्पमाणे सारभण्डे पाडिएहिं आडियत्तिएहिं 'हा अज्जउत्त हा अजउत्त' ति भणमाणी निग्गया चेलहराओ,पहाविया अडविहुत्तं । 'न मोत्तव्वा एस' त्ति सत्यवाहपुत्तस्स वयणमणुसरन्तो लग्गो अहं तीए मग्गओ। गो थेवं भूमिभाग । आहओ लउडेण सबर
भवो। जुवाणेण । निवडिओ धरणिवढे । समागया मुच्छा । अइक्वन्ता काइ वेला । पडिलद्धा चेयणा । उढिओ संभमेणं । पबत्तो गवे. सिउं । तओ गुविलयाए रणस्स मूढयाए दिसाविभायाणं अन्नेसमाणेणावि न दिट्ठा रायधृया मए । संपयं तुम्भे पमाणं ति ।
18॥६६१॥ तो 'हा देवि' ति भणमाणो मुच्छिओ कुमारसेणो। समासासिमो पल्लिणाहेणं । भणियं च णेणं । देव अर्ल विसाएणं । कैत्तियमियमरणं, थेवा य वेला सत्थविन्भमस्स, अणुचियधरणिपरिसकणा य देवी, पवणवेगगमणा य मुणियसयलरण्णभावा य सबरपुरिसा । ता कहिं गमिस्सइ त्ति । गवेसिऊण संजोएमि देवं रायधूयाए । विसज्जिया णेण दिसो दिसि निययपुरिसा । भणिो विलुप्यमाने सारभाण्डे पातितेषु सुभटेषु 'हा आर्यपुत्र ! हा आर्यपुत्र !' इति भणन्ती निर्गता चेलगृहात् । प्रधाविता अटवीसन्मुखम् । 'न मोक्तव्या एषा' इति सार्थवाहपुत्रस्य वचनमनुस्मरन् लग्नोऽहं तस्या पृष्ठतः । गतः स्तोकं भूमिभागम् । आहतो लकुटेन शबरयूना । निपतितो धरणीपृष्ठे । समागता मूर्छा । अतिक्रान्ता काचिद् वेला । प्रतिलब्धा चेतना । उत्थितः संभ्रमेण । प्रवृत्तो गवेषयितुम् । ततो गहनतयाऽरण्यस्य मूढतया दिविभागानामन्वेषमाणेनापि न दृष्टा राजदुहिता मया । साम्प्रतं यूयं प्रमाणमिति । ततो 'हा देवि' ! इति भणन् मूञ्छितः कुमारसेनः । समाश्वासितः पल्लीनाथेन । भणितं च तेन-देव ! अलं विषादेन ! कियदिदमरण्यम्, स्तोका च वेला सार्थविभ्रमस्य, अनुचितधरणीपरिष्वष्कणा (-परिचंक्रमणा) च देवी, पवनवेगगमनाश्च ज्ञातसकलारण्यभावाश्च शबरपुरुषाः । ततः कुत्र गमिष्यतीति । गवेषयित्वा संयोजयामि देवं राजदुहित्रा । विसर्जितास्तेन दिशि दिशि निजपुरुषाः । भणितश्च सानुदेवः । आर्य ! अति
१ गुविलं कलिलं वल्लरं गहणं । (पाइयलच्छी ३५३) २ केत्तिय ख । ३ पवणवेगा य क ।
सम०६
ducato D
onal
For Private & Personal Use Only
elibrary.org