________________
सत्तमो भवो।
-
॥६६२॥
-
-
समराइच्च-16|| य साणुदेवो । अज्ज, अइक्वन्तो ताव कालो पल्लीदसणस्स । ता समासासेउ देवं अज्जो । अहं पुण देवि चेव अन्नेसामि त्ति । कहा। पडिस्सुयं साणुदेवेण । तओ कुमारसमी+मि निरूविऊण कइवयनिययपुरिसे पयट्टो पल्लिणाहो । भणियं च णेणं । देव, परिचय
विसायं, अवलम्बेहि उच्छाहं, गवेसामो देविं ति । पडिस्सुयं कुमारेणं । पयट्टो सबरपुरिससमेओ गवेसिउं। ॥६६२॥ इओ य रायधूया 'कहिं अज्जउत्त' ति गवेसमाणी निवडिया कन्तारमज्झे । मृढाओ दिसाओ। अपेच्छमाणी दइययं भमिया
मेहाडवीए । परिणयप्पाए वासरे समागया गिरिनइं । न दिट्ठो अज्जउत्तो त्ति विसण्णा हियएणं । चिन्तियं च णाए । अलं मे अजउत्तविरहियाए जीविएणं । ता एयमि असोअपायवे उक्कलम्बेमि अत्ताणयं । निबद्धो वल्लीए पासो । निमिया सिरोहरा । भणियं च णाए । भयवईओ वणदेवयाओ, न मए अज्जउत्तं मोत्तण अन्नो मणसा वि चिन्तिओ । इमिणा सच्चेण जम्मन्तरंमि वि अजउत्तो चेव भत्ता हवेज्ज त्ति कयं नियाणं । पवाहिओ अप्पा, तुट्टो से पाप्तओ, निवडिया धरणिवठे, गया मुच्छ । दिवा आसन्नतवोवणवाक्रान्तस्तावत्कालः पल्लीदर्शनस्य । ततः समाश्वासयतु देवमार्यः । अहं पुनर्देवीमेवान्वेष्ये इति । प्रतिश्रुतं सानुदेवेन । ततः कुमारसमीपे | निरूप्य (नियोज्य) कतिपयनिजपुरुषान् प्रवृत्तः पल्लीनाथः । भणितं च तेन-देव ! परित्यज विषादम् , अवलम्बस्वोत्साहम् , गवेषयामो देवीमिति । प्रतिश्रतं कुमारेण । प्रवृत्तः शबरपुरुषसमेतो गवेषयितुम् ।
इतश्च सा राजदुहिता 'कुत्र आर्यपुत्रः' इति गवेष यन्ती निपतिता कान्तारमध्ये । मूढा दिशः । अप्रेक्षमाणा दयितं भ्रान्ता महाट व्याम् । परिणतप्राये वासरे समागता गिरिनदीम् । न दृष्ट आर्यपुत्र इति विषण्णा हृदयेन । चिन्तितं च तया । अलं मे आर्यपुत्रविरहिताया जीवितेन । तत एतस्मिन्नशोकपादपे उल्लम्बे आत्मानमिति । निबद्धो वल्ल्या पाशः । न्यस्ता शिरोधरा । भणितं च तया-भगवत्यो वनदेवताः ! न मयाऽऽर्यपुत्रं मुक्त्वाऽन्यो मनसाऽपि चिन्तितः। अनेन सत्येन जन्मान्तरेऽप्यार्यपुत्र एव भर्ता भवेदिति कृतं निदानम् ।
NCODAEOSUGARCISES
-
-
-
-
-
Jain Education
ational
For Private & Personal use only
wowomainelibrary.org