________________
सत्तमो
कहा।
भवो।
॥६६३॥
सिणा संझोवासणनिमित्तमागएणं मुणिकुमारपणं । चिन्तियं च णेणं । हा का उण एसा वणदेवया विव इत्थिया निवडिया धरणिवढे । अहवा किं मम इत्थियाए । अनओ गच्छामि । वारियं खु समए इत्थियादसणं । भणियं च तत्थ । अवि य अञ्जियव्वाई तत्तलोहसलायाए अच्छोणि, न दट्ठव्वा य अङ्गपञ्चङ्गठिाणेणं इत्थिया; अवि य भक्खियव्वं विसं, न सेवियव्या विषया, छिदियवा जीहा, न जंपियव्यमलियं ति । ता किं मम इमीए, अणहियारो य एसो मुणिजणस्स । अहवा दीणजणअन्भुधरणं पि समसत्तुमित्तयाए पडिवाइयमेव । भणियं च तत्थ । अत्ताणनिविसेसं दट्टव्वा सव्वपाणिणो, पवत्तियव्वं हिए जहासत्तीए, अब्भुद्धरेयव्वा दीणयाः न खलु अहिंसाओ अनं धम्मसाहणं ति । दीणा य एसा। अन्नहा कहिं रणं, कहिं एगागिणी इत्थिया। ता पेच्छामि ताव, का उण एसा; मा नाम विजाहरी पसत्ता भवे । पुलइया मुणिकुमारेणं । दिवो से पासओ। विसण्णो मुणिकुमारो। चिन्तियं च णेण । अहो एसा आगिई, प्रवाहित (मुक्तः) आत्मा, त्रुटितस्तस्याः पाशः, निपतिता धरणीपृष्ठे, गता मूर्छाम् । दृष्टाऽऽसन्नतपोवनवासिना संध्योपासननिमित्तमागतेन मुनिकुमारकेण । चिन्तितं च तेन-हा का पुनरेषा वनदेवतेव स्त्री निपतिता धरणीपृष्ठे । अथवा किं मम स्त्रिया । अन्यतो गच्छामि । वारितं खलु समये स्त्रीदर्शनम् । भणितं च तत्र-अपि चाञ्जितव्यानि तप्तलोहशलाकयाऽक्षीणि, न द्रष्टव्या च अङ्गप्रत्यङ्गसंस्थानेन स्त्री, अपि च भक्षितव्यं विषम्, न सेवितव्या विषयाः, छेत्तव्या जिह्वा, न जल्पितव्यमलीकमिति । ततः किं ममानया, अनधिकारश्चैष मुनिजनस्य । अथवा दीनजनाभ्युद्धरणमपि समशत्रुमित्रतया प्रतिपादितमेव । भणितं च तत्र । आत्मनिर्विशेषं द्रष्टव्याः सर्वप्राणिनः, प्रवर्तितव्यं हिते यथाशक्ति, अभ्युद्धर्तव्या दीनाः, न खल्वहिंसातोऽन्यद् धर्मसाधनमिति । दीना चैषा । अन्यथा कुत्रारण्यम् , कुत्रकाकिनी स्त्री। ततः प्रेक्षे तावत् का पुनरेषा मा नाम विद्याधरी प्रसुप्ता भवेद् । दृष्टा मुनिकुमारेण । दृष्टस्तस्याः पाशः । विषण्णो मुनिकुमारः।
१सा क।
Jain Educao
national
For Private & Personal Use Only
M
inelibrary.org