SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पराइचकहा ६६४॥ । एसोय पासओ ति विरुद्धमेयं । अहवा नत्थि कम्मपरिगईए विरुद्धं ति । चिन्तिऊण अन्भुविखया कमण्डलुपाणिएणं । समागया यणा, ऊससि मागं, उम्मिल्लियाई लोयणाई, दिट्ठो मुणिकुमारओ । संतस्था य एसा । भणिया य णेणं । वच्छे, अलं संतासेणं, कुमारओ अहं । तओ पणमिओ इमीए । 'अविहवा हवसु'त्ति भणिया अणेण । 'भयवं, कहिं तुमं एत्थे 'ति पुच्छिओ सन्तिमईए । भणियं च णेण । आसन्नं मे त्वोवणं । पयट्टो संझोवासणानिमित्तं गिरिनई, अन्तराले य दिट्ठा तुमं ति वलिओ बत्तिणीओ । ता साहि अज्जे, का तुमं, कई वा एयाइणी, किंवा ते इमस्स ववसायस्स कारणं ति । तओ चिन्तियं सन्तिमईए । हद्धी मुणिकुमारओ खु एसो, न जुत्तं च अपणा अप्पाणयं कहेउं, एसो य एवं बाहर; ता किमेत्थ उचियं । अहवा माणणीया तवस्सिणो । वरं अत्तणो लहुत्तणं ति । सामि भयवओ, न एत्थ अत्तणो विलाघवं । आवया खु एसा, देवयाकप्पो य भयवं ति । चिन्तिऊण जंपियमिमीए । भयवं, चिन्तितं च तेन - अहो एषाऽऽकृतिः, एष च पाश इति विरुद्धमेतद् । अथवा नास्ति कर्मपरिणत्या विरुद्धमिति । चिन्तयित्वा अभ्यु|क्षिता कमण्डलुपानीयेन । समागता चेतना, उच्छ्वसितं मनाकू, उन्मिलिते लोचने, दृष्टो मुनिकुमारकः । संत्रस्ता चैषा । भणिता च तेन - वत्से ! अलं संत्रासेन, मुनिकुमारकोऽहम् । ततः प्रणतोऽनया । 'अविधवा भव' इति भणितानेन । 'भगवन्! कुत्र ( कुतः ) त्वमत्र इति पृष्टः शान्तिमत्या । भणितं च तेन - आसनं मे तपोवनम् । प्रवृत्तः सन्ध्योपासननिमित्तं गिरिनदीम्, अन्तराले च दृष्टा त्वमिति तो वर्तिनीतः । ततः कथय आयें ! का त्वम् कथं वा एकाकिनी, किं वा तेऽस्य व्यवसायस्य कारणमिति । ततश्चिन्तितं शान्तित्या । हा धिक्, मुनिकुमारकः खल्वेषः, न युक्तं चात्मनाऽऽत्मानं कथयितुम्, एष चैवं व्याहरति, ततः किमत्रोचितम् । अथवा माननीयाः तपखिनः, वरमात्मनो लघुत्वमिति । कथयामि भगवतः । नात्रात्मनोऽपि लाघवम् । आपद् खल्वेषा, देवताकल्पश्च भगवानिति । " १ एसा क २ पुच्छियं क । ३ भगवओ साहिएम ग Jain Educatinational For Private & Personal Use Only सतमो भयो । ॥६६४॥ Hinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy