SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ राइच हा । ६६५॥ रायरसामिणो सङ्घरायस्स धूया अहं, सत्थभङ्गविन्भमेण एगागिणी, अज्जउत्तो न दीसह ति इमस्स ववसायस्स कारणं ति । भणिऊण रोवि पत्ता । भणिया य णेण । अज्जे, मा रुय । ईइसो एस संसारो, विचित्तयाए कम्मपरिणामस्य अणुगरेइ नडपेडयं । खणेण विओोगो, तेणेव संगमो; खणेण सोगो, तेणेव पमोओ; खणेण आवया, तेणेव संपय त्ति । एवंविहे य एयंमि बुद्धिमन्तेण सत्तेण आवडिए वि विसमदसाविभार न सेवियन्चो विसाओ, न कायन्यमणुचियं, न मोतव्यं सत्तं, न उज्झियन्त्रो उच्छाहो। एवं च वट्टमाणो सत्तो पुरिसयारजेयं कम्मं खविऊणं लङ्केइ आवयं । ता अज्जे मुश्च विसायं । पुणो वि य करुणापत्रम्नचित्तेण 'कालोचियमिणं 'ति विसेस निरूविऊण भणियं मुणिकुमारएणं । अन्नं च । लक्खणओ अवगच्छामि, न विवन्नो ते भत्ता, जओ सुहफलोदओ आभोगो, गावदाया देहच्छत्री, पहुयालवियमणहरो सदो, सुपइट्टिया चलणा, वियर्ड नियम्बफलयं, दाहिणावत्तसंगया नाही, अमिलाणचिन्तयित्वा जल्पितमनया । भगवन्! राजपुरस्वामिनः शङ्खराजस्य दुहिताऽहम् सार्थभङ्गविभ्रमेणैकाकिनी, आर्यपुत्रो न दृश्यते इत्यस्य व्यवसायस्य कारणमिति भणित्वा रोदितुं प्रवृत्ता । भणिता च तेन - आर्ये ! मा रुदिहि । ईदृश एष संसारः, विचित्रतया कर्मपरिणामस्वानुकरोति नटपेटकम् | क्षणेन वियोग:, तेनैव संगमः, क्षणेन शोकः, तेनैव प्रमोदः, क्षणेनापद्, तेनैव संपदिति । एवंविधे चैतस्मिन् बुद्धिमता सत्त्वेन आपतितेऽपि विषभदशाविभागे न सेवितव्यो विषादः, न कर्तव्यमनुचितम् न मोक्तव्यं सत्त्वम्, न उज्झितव्य उत्साहः । एवं च वर्तमानः सत्त्वः पुरुषकारजेयं कर्म क्षपयित्वा लङ्घयत्यापदम् । तत आर्ये! मुच विषादम् । पुनरपि च करुणाप्रपन्नचित्तेन ' कालोचितमिदम्' इति विशेषतो निरूप्य भणितं मुनिकुमारकेण । अन्यच्च, लक्षणतोऽवगच्छामि न विपन्नस्ते भर्ता, यतः शुभफलोदय आभोगः, कनकावदाता देहच्छविः, परभृतालपितमनोहरः शब्दः सुप्रतिष्ठितौ चरणौ विकटं नितम्बफलकम्, दक्षिणावर्तसंगता १ संतो क। २ मुच अज्जे ख । ३ वगच्छामि ख । १७ Jain Education national For Private & Personal Use Only सत्तमो भवो । ॥६६५॥ Inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy