SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा । ६६६॥ कति सोहा करा, संपुण्णकलोमियंको व् परिमण्डलं वयणकमल, महुगुलियासरिसाई लोयणाई, सुपइट्टियनिद्धतिलयभूसियं निडालं, सिहिणकिण्डकुडिला सिरोरुहा । ता एवंविहेहिं लक्खणेहि न नारी वेहव्वदुक्खमणुहवइ, पुत्तभाइणी य होइ ति । ता एहि वच्छे, कुलवन्दति । तओ 'जं भयवं आणवेइ'त्ति भणिऊण गया तवोवणं । वन्दिओ कुलवई, अहिणन्दिया य णेण । साहिओ वइयरो मुणकुमारणं । समासासिया कुलवइणा, भणिया य णेणं । वच्छे, न संतप्पियन्नं । नाणओ अवगच्छामि, थवदियदेहिं चैव एत्थं तवोव भविस्स ते समागमो पिययमेणं ति । तभ 'न अन्नहा रिसिवयणं'ति पडिस्सुयमिमीए । समप्पिया तावसीणं कुलवणा ॥ 1 इओ य अन्ने समाणाणं सवरपुरिसपल्लिणाहकुमाराणं अइकन्तो वासरो । 'न दिट्ठा देवि 'त्ति विसण्णा एए, मिलिया एगओ, समागया सत्यं । भणियं पल्लिणाहेणं । देव, न कायव्वो विसाओ, अवस्समेव जुज्जइ देवो देवीए । कस्स वा विसमदसाविभागो न होइ । नाभिः अम्लानकान्तिशोभौ करौ, संपूर्णकलामृगाङ्क इत्र परिमण्डलं वदनकमलम् मधुगुलिकासदृशे लोवने, सुप्रतिष्ठितस्निग्धतिलकभूषितं ललाटम्, लक्ष्णकृष्णकुटिलाः शिरोरुहाः । तत एवंविधैर्लक्षगेन नारी वैधव्यदुःखमनुभवति, पुत्रभागिनी च भवतीति । तत एहि वत्से ! कुलपति वन्दस्वेति । ततो 'यद् भगवान् आज्ञापयति' इति भणित्वा गता तपोवनम् । वन्दितः कुलपतिः, अभिनन्दिता च तेन । कथितो व्यतिकरो मुनिकुमारकेण । समाश्वासिता कुलपतिना, भणिता च तेन । वत्से ! न संतप्तव्यम् । ज्ञानतोऽवगच्छामि, स्तोकदिवसैरेवात्र तपोवने भविष्यति ते समागमः प्रियतमेनेति । ततो 'नान्यथा ऋषिवचनम्' इति प्रतिश्रुतमनया । समर्पिता तापसीनां कुलपतिना । इतश्वान्वेषमाणानां शबर पुरुष पल्लीनाथकुमाराणामतिक्रान्तो वासरः । 'न दृष्टा देवी' इति विषण्णा एते मिलिता एकतः समागताः सार्थम् । भणितं पल्लीनाथेन । देव ! न कर्तव्यो विषादः, अवश्यमेव युज्यते देवो देव्या । कस्य वा विषमदशाविभागो न भवति । १ मियंक व क २ वगच्छामि ख ३ पडिजागरणीया एसा । जं भगवं आवेई 'त्ति भगिऊग गोवा गिययमासमं इत्यधिकः पाठः कपुस्तकप्रान्तभागे । For Private & Personal Use Only Jain EducatiNational सत्तमो भवो । ॥६६६॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy