________________
(राइच्च
TI
६७॥
ता परिसंवे देवो परियणं, 'कालसज्यं चिमं पयण'ति करेउ सयल परियणसाहारणं पाणविति । तओ 'जुत्तमेयं' ति चिन्तिऊण परिणाणुरोणं कया पाणवित्ती । अत्थुयं सयणिज्जं, णुवण्णो एसो, तओ नाइदूरंमि पल्लीवई य । तओ बहुवोलियाए रयणीए थाणयनिविट्ठा तुरियतुरियमागया सबरपुरिसा । भणिओ हि पल्लीवई । सामि, परो मेरइ, परो मैरइ ति । तओ उद्विओ एसो, चडाविय
, निर्वेद्धा नाहला । पुच्छिया य एए। हरे किमेर्यति । तेहिं भणियं । सामि न निस्संसयं विषाणामो । एत्तियं पुण तक्केमो, 'महतो सत्यो पवि'त्ति अवगच्छिय अवस्समेत्थ नीसेंरइ द्रोणीओ पल्लीवइ चि संपहारिऊण वीसउरसामिणा घाडी पेसिय त्ति, जओ समागयं साहणं । पल्लिणाहेण भणियं । अहो न साहियं सामिकज्जति । अविसाई वि विहुरेसु विसरणं मे चित्तं | अहवा न एस कालो विसायस्स | एह तत्थेव गच्छामो मा इह सामिसत्यपीडा भविस्सइ । साहिओ एस वइयरो साणुदेवस्स । भणियो य एमो । ततः परिसंस्थापयतु देवः परिजनम्, 'कालसाध्यं चेदं प्रयोजनम्' इति करोतु सकलपरिजनसाधारणां प्राणवृत्तिम् । ततो 'युक्तमेतद्' इति चिन्तयित्वा परिजनानुरोधेन कृता प्राणवृत्तिः । आस्तृतं शयनीयम्, निपन्न एषः, ततो नातिदूरे पल्लीपतिश्च । ततो बहुव्यतिक्रान्तायां रजन्यां स्थानकनिविष्टास्त्वरितत्वरितमागताः शवरपुरुषाः । भणितस्तैः पीपतिः । स्वामिन्! परो म्रियते परो म्रियते इति । तत उत्थित एषः, आरोपितं धनुर्वरम्, निबद्धा नाहला (इषुधिः ? ) । पृष्टाश्चैते - अरे किमेतदिति । तैर्नणितम् - स्वामिन्! न निःसंशयं बिजानीमः। एतावत् पुनः तर्कयामः 'महान् सार्थः प्रविष्टः' इत्यवगत्यावश्यमत्र निःसरति द्रोणी: पल्लीपतिरिति संप्रधार्य विश्वपुरस्वामिना घाटि प्रेषितेति, यतः समागतं साधनम् । पल्लीनाथेन भाणेतम् - अहो न साधितं स्वाभिकार्यमिति । अविषाद्यपि विधुरेषु विषण्णं मे चित्तम् | अथवा नैष कालो विषादस्य । एत तत्रैव गच्छामः, मेह स्वामिसार्थपीडा भविष्यति । कथित एष व्यतिकरः १ इमं क । २ सरइ ख । ३ धणुहं क । ४ निपुद्धा क, निविद्वा ख । ५ निस्सरइ क । ६ तओ ग । ७ द्रोणी तु शैलयोः सन्धिः - अभि० का ० ४-५४१ ।
Jain Educatinational
For Private & Personal Use Only
सतमो भवो
॥६६७॥
elibrary.org