SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सत्तमो भवो। ॥६६८॥ RRORISS दि कुमारे अप्पमत्तेण होयव्वं । कज्जगरुययाए पडिस्सुयमणेण । तो दूरओ चेव पणमिऊण कुमारं पयट्टो पल्लीवई। सुओ एस वइयरो कुमारेण । चिन्तियं च णेणं । अहो महाणुभावया पल्लिणाहस्स । पडिबन्नभिच्चभावो य एसो। जइ वि अजुत्तयारी तहावि न जुत्तमेयंमि पयट्टे उयासीणयं भाविउंति । उढिओ कुमारो, गहियं खग्गरयणं, करंमि घेत्तण भणिओ साणुदेवो । सत्यवाहपुत्त, न मे पणयभङ्गो काययो त्ति । पत्थेमि सत्यवाह पुत्तं । साणुदेवेण भणियं । आणवेउ देवो । कुमारेण भणियं । तए इहेब चिट्ठियव्वं कालं वा नाऊण पयाणयं दायव्वं । अहं पुण पेच्छामि ताव, किमेयस्स पल्लिबइणो संजायं ति । किंकायव्यमृढे य साणुदेवे अईश्नपडिवयणे य | 'अलमनहावियप्पेणं ति भणिऊण धाविओ कुमारसेणो । जाव आवडियमाओहणं सबरधाडीणं । 'हण हण' त्ति उद्धाइओ कलयलो। छाइयं नई सायएहिं । एत्यन्तरंमि मिलिओ कुमारो, दिवो पल्लिबइणा, भणिओ य णेण । देव, किं बहुणा जंपिएणः कालोचियमियं सानुदेवस्य । भणितश्चषः-कुमारेऽप्रमत्तेन भवितव्यम् । कार्यगुरुकतया प्रतिश्रुतमनेन । ततो दूरत एव प्रणम्य कुमारं प्रवृत्तः पहीपतिः । श्रुत एष व्यतिकरः कुमारेण । चिन्तितं च तेन-अहो महानुभावता पल्लीनाथस्य । प्रतिपन्नभृत्यभावश्चैषः । ततो यद्यपि अयुक्तकारी, तथापि न युक्तमेतस्मिन् प्रवृत्ते उदासीनतां भावथितुमिति । उत्थितः कुमारः, गृहीतं खङ्गरत्नम्। करे गृहीत्वा भणितः सानुदेवः । सार्थवाहपुत्र! न मे प्रणयभङ्गः कर्तव्य इति । प्रार्थये सार्थवाहपुत्रम् । सानुदेवेन भणितम्-आज्ञापयतु देवः । कुमारेण भणितम्-त्वया इहैव स्थातव्यम् कालं वा ज्ञात्वा प्रयाणकं दातव्यम् । अहं पुनः प्रेक्षे तावत् किमेतस्य पल्लीपतेः संजातमिति । किंकर्तव्यमूढे च सानुदेवेऽदत्तप्रतिवचने च 'अलमन्यथा विकल्पेन' इति भणित्वा धावितः कुमारसेनः । यावदापतितमायोधनं शबरघाटीनाम् । 'जहि जहि' इत्युद्धावितः कलकलः । छादित नभः सायकैः । अत्रान्तरे मिलितः कुमारः, दृष्टः पल्लीपतिना, भणितश्च तेन । देव ! किंबहुना जल्पि १ दरविउद्धेण- इत्यधिकः कपुस्तके । २ अदिन-क। ३ -वियप्पिएणं क । ४ नहंगणं क। Jain Educal a tional For Private & Personal Use Only AMEinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy