SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। ECHECK मोअट भवो। ॥७८८॥ ॥७८८॥ तूररवप्फुण्णदिसं दिट्ठो नयरीउ निग्गओ नवरं । जम्पाणजुग्गरहवरगएहि राईहि परियरिओ ॥ थेवमिह भूमिभायं तुरियं गन्तूण करिबराउ अहं । ओइण्णो तियसकयं दट्ट महासमोसरणं ।। हरिसवसपुलायङ्गो तत्थ पविठ्ठो य परियणसमेओ । दारेण उत्तरेणं दिट्टो य जिणो जय खामो॥ दट्टण य जिणयन्दं हरिसवसुल्लसियबहलरोमचो । धरणिनिमिउत्तमङ्गो इय नाहं थुणिउमाढत्तो । जय तिहुयणेक्कमङ्गल जय नरवर लच्छिवल्लह जिणिन्द । जय तबसिरिसंसेविय जय दुजयनिज्जियाण ॥ जय घोरजियपरीसह जय लडहभुयङ्गसुन्दरीनमिय । जय सयलमुणियतिहुयण जय सुरकयमुहसमोसरण ॥ जय भवियकमनदिणयर जय असुरनरामरीसपणिवइय । जय तिहुयणचिन्तामणि जय जीवपयासियमुहम्म ॥ जय संसारुत्तारय जय जिण गयरागरोसरयनिवह । जय सयलजीववच्छल जय मुणिवइ परमनीसङ्ग ॥ तूर्यरवापूर्णदिग् दृष्टो नगरीतो निर्गतो नवरम् । जम्पानयुग्यरथवरगतै राजमिः परिकरितः ॥ स्तोकमिह भूमिभागं त्वरितं गत्वा करिवरादहम् । अवतीर्णत्रिदशकृतं दृष्ट्वा महासमवसरणम् ।। हर्षवशपुलकिताङ्गस्तत्र प्रविष्टश्च परिजनसमेतः । द्वारेणोत्तरेण दृष्टश्च जिनो जगत्ख्यातः ॥ दृष्ट्वा च जिन चन्द्र हर्षवशोल्लसितबहलरोमाञ्चः । धरणीन्यस्तोत्तमाङ्ग इति नाथं स्तोतुमारब्धः ॥ . जय त्रिभुवनैकमङ्गल जय नरवर लक्ष्मीवल्लभ जिनेन्द्र । जय तपाश्रीसंसेवित जय दुर्जयनिर्जितानङ्ग ॥ जय घोरजितपरिषह जय लटभ(सुन्दर) भुजङ्गसुन्दरीनत । जय सकलज्ञातत्रिभुवन जय सुरकृतशुभसमवसरण ।। जय भविकमलदिनकर जय असुरनरामरेशप्रणिपतित । जय त्रिभुवनचिन्तामणे जय जीवप्रकाशितसुधर्म ।। AGRA Jain Education For Private & Personal use only a helibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy