SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ समंगइचकहा। ॥७८९॥ ७८९॥ जय रागसोगवज्जिय जय जय नीसेसवन्धणविमुक्क । जय भयवं अपुणभव जय निरुवमसोक्खसंपत्त । जय गुणरहिय महागुण जय परमाणु जय गुरु अणन्त । जय जय नाह सयंभुव जय मुहुम निरञ्जण मुणीस ॥ इय थोऊण सहरिसं जिणयन्दपरमभत्तिसंजुत्तो । गणहरपमुहे य तो नमिऊगं साहुणो सब्वे ॥ तियसाईए य तहिं नमिऊण जहारिहे सर ठाणे । उवक्टिो भुवणगुरुं नमिऊण पुणो सपरिवारो ॥ अह भयवं पि जिणवरो नियठागठियाग सब्यसत्ताण । भवजलहिपोयभूयं इय धम्म कहिउमाढत्तो । जीवो अणाइनिहणो पवाहऽणाइकम्मसंजुत्तो। पावेण सया दुहिओ मुहिओ उण होइ धम्मेण ॥ धम्मो चरित्तधम्मो सुयधम्माओ तओ य नियमेण । कसच्छेयतावसुद्धो सो च्चिय कणयं व विन्नेओ ॥ जय संसारोत्तारक जय जिन गतरागरोषरजोनिवह । जय सकलजीववत्सल जय मुनिपते परमनिःसङ्ग ॥ जय रागशोकवर्जित जय जय निःशेषबन्धनविमुक्त । जय भगवन् अपुनर्भव जय निरुपमसौरूपसंप्राप्त ॥ जय गुणरहित महागुण जय परमाणो जय गुरो अनन्त । जय जय नाथ स्वयंभूः जय सूक्ष्म निरञ्जन मुनीश ।। इति स्तुत्वा सहर्ष जिनचन्द्रपरमभक्तिसंयुक्तः । गणधरप्रमुखांश्च ततो नत्वा साधून सर्वान् ॥ त्रिदशादिकांश्च तत्र नत्वा चाहे स्वके स्थाने । उपविष्टो भुवनगुरुं नत्वा पुनः सपरिवारः ।। अथ भगवानपि जिनवरो निजस्थानस्थितानां सर्वसत्त्वानाम् । भवजलधिपोतभूतमिति धर्म कथयितुमारब्धः ।। जीवोऽनादिनिधनः प्रवाहतोऽनादिकर्मसंयुक्तः । पापेन सदा दुःखितः सुखितः पुनर्भवति धर्मेण ॥ १ सुयधम्मो उ पा. शा. २ विथ डे. शा. ॐॐॐॐॐकार ASS Jain Education a nal For Private & Personal Use Only Videlibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy