________________
समराइचकहा।
॥७९॥
SARRIAGE
॥७९०॥
*
*
पाणवहाईयाणं पावट्ठाणाण जो उ पडिसेहो । झणज्झयणाईणं जो य विही एस धम्मकसो । बजाणुढाणेणं जेण न वाहिज्जइ तयं नियमा । सम्भवइ य परिसुद्धं सो उण धम्ममि छेओ त्ति ॥ जीवाइभाववाओ बन्धाइपसाहओ इह तावो । एएहि सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥ । एएहि जो न सुद्धो अन्नयरंमि व न सुठु निव्वडिओ। सो तारिसओ धम्मो नियमेण फले विसंवयइ ।। एसो य उत्तिमो जं पुरिसत्थो एत्थ वश्चिओ णियमा । वञ्चिजइ सयलेसुं कल्लाणेसुं न संदेहो॥ पत्थ य अनिओ ण हि वश्चि जइ तेसु जेग तेणेसो । सम्म परिक्खियब्यो बुहेहि मइनिउणदिष्ट्रीए । सुहुमो असेसविसओ सावज्जे जत्थ अस्थि पडिसेहो । रायाइविउडणसह झाणाइ य एस कससुद्धो॥ धर्मश्चारित्रधर्मः श्रुतधर्मात् ततश्च नियमेन । कषच्छेदतापशुद्धः स एव कनकमिव विज्ञेयः ॥ प्राणवधादिकानां पापस्थानानां यस्तु प्रतिषेधः । ध्यानाध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ बाह्यानुष्ठानेन येन न बाध्यते तन्नियमाद् । संभवति च परिशुद्धं स पुनर्धर्मे छे। इति ।। जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः सुपरिशुद्धो धर्मो धर्मत्वमुपैति ॥ एतैयों न शुद्धोऽन्यतरस्मिन् वा न सुष्ठु निवृत्तः । स तादृशो धमों नियमेन फले विसंवदति ॥ एष चोत्तमो यत् पुरुषार्थोऽत्र बश्चितो नियमात् । कच्यते सकलेषु कल्याणेषु न संदेहः ॥
अत्र चावश्चितो न हि व च्यते तेषु येन तेनैषः । सम्यक् परीक्षितव्यो बुधैरतिनिपुणदृष्टया ॥ १-बुद्धीए डे. शा.
**
SPECTES COSES
*
Jain Education N
ational
For Private & Personal Use Only
www.jainelibrary.org