SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अट्टमो भवी। समराइचकहा। ॥७९॥ ॥७९॥ RECECARRARIAAAAAA जह मणघकाएहिं परस्स पीडा दान कायया । झापययं च सया रागाइविपरखनालं तु ।। थूलो न सबविसओ सावज्जे जस्थ होइ पडिसे हो । रागाइविउडण सहं न य झाणाइ वि तयासुद्धो । जह पञ्चहि बहुएहि वि एगा हिंसा मुसं विसंवाए । इच्चाइ झाणंमि य झाएयव्वं अगाराई । सैइ अप्पमत्तयाए संजम नोएमु विविहभेरसु । जा धम्मियस्स वित्ती एयं वज्झं अणुटाणं ॥ एएण न वाहि जइ संभवइ य तं दुर्ग पि नियमेग । एएग जो विसुद्धो सो खलु छेरण सुद्धो त्ति ॥ जह पञ्चसु समिईसुं तीसु य गुत्तीसु अप्पमतेगं । स चिय काय जैइणा सह काइगाई वि ॥ जे खलु पमायजणया वसहाई ते वि वजणीया उ । महुयरवित्तीए तहा पालेयव्यो य अप्पाणो ॥ सूक्ष्मोऽशेषविषयः सावद्ये यत्रास्ति प्रतिषेधः । रागादिविकुटनसहं ध्यानादि चैष कषशुद्धः ॥ यथा मनोवचःकायैः परस्य पीडा हुढं न कर्तव्या । ध्यातव्यं च सदा रागादिविपक्षजालं तु ।। स्थूलो न सर्वविषयः सावद्ये यत्र भवति प्रतिषेधः । रागारिविकुटनसहं न च ध्यानाद्यपि त शुद्धः ।। यथा पञ्चभिर्बहुभिरपि एका हिंसा मृषा विसंवादः । इत्यादि ध्याने च भातव्यमगारादि ॥ सदाऽप्रमत्ततया संयमयोगेषु विविधभेदेषु । या धार्मिकस्य वृत्तिरेतद् बाह्यमनुष्ठानम् ।। एतेन न बाध्यते संभवति च तद् द्विकमपि नियमेन । एतेन यो विशुद्धः स खलु छेदेन शुद्ध इति ॥ यथा पश्चसु समितिषु तिसृषु च गुप्तिषु अप्रमत्तेन । सर्वमेव कर्तव्यं यतिना सदा कायिकाद्यपि ॥ १माणाई वि तदसुद्धो डे. शा. २ सय डे. ज्ञा. ३ जयणा डे. ज्ञा. For Private & Personal Use Only ASREKASEARS4%%*- twaww.sainelibrary.org Jain Educa t ional
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy