SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अट्ठमो समराइच्चकहा। भवो। ॥७९२॥ ॥७९२॥ SAGAR जत्थ उ पमत्तयाए संजमजोएसु विविहभेएमु । नो धम्मियस्स वित्ती अणणुटाणं तय होई॥ एएणं वाहिज्जइ संभवइ य तं दुगं न नियमेणं । एएण जो समेओ सो उण छेएण नो सुद्धो॥ जह देवाणं संगीयगाइकज्जमि उज्जमो जइणो । कन्दप्पाईकरणं असम्भवयणाभिहाणं च ॥ तह अन्नधम्मियाणं उच्छेओ भोरणं गिहे गेमगं । असिधारगाइ एयं पावं बझं अणुढाणं ॥ जीवाइभाववाओ जो दिवेद [] नो खलु विरुद्धो । बन्धाइसाहगो तह पत्थ इमो होइ तावो त्ति ॥ एएण जो विसुद्धो सो खलु तावेण होइ सुद्धो त्ति । एएणं चासुद्धो असुद्धओ होइ नायव्यो । सन्तासन्ते जीवे निच्चाणिच्चे य गधम्मे य । जह मुहबधाईया जुज्जन्ति न अन्नहा नियमा । ये खलु प्रमाइजनका आवसथादयतेऽपि वर्जनीयास्तु | मधुकरवृत्त्या तथा पालयितव्यश्चात्मा ॥ यत्र तु प्रमत्ततया संयमयोगेपु विविधभेदेषु । नो धार्मिकस्य वृत्तिरननुष्ठानं तद् भवति ॥ एतेन बाध्यते संभवति च तद् द्विकं न नियमेन । एतेन चः समेतः स पुन छेदेन नो शुद्धः ।। यथा देवानां संगीतकादिकार्य उद्यमो यतेः । कदादिकरणमसभ्यवचनामिधानं च ।। तथाऽन्यधार्मिकाणामुच्छेदो(मुद्वेगो) भोजनं गृहे गमनम् । असिधारकाद्यतत् पापं बाह्यमनुष्ठानम् ।। जीवादिभाववादो या दृष्टेष्टाभ्यां नो खलु विरुद्धः । बन्धादिसाधकस्तथा अत्रायं भवति ताप इति ।। एतेन यो विशुद्धः स खलु तापेन भवति शुद्ध इति । एतेन चाशुद्धोऽशुद्धको भवति ज्ञातव्यः ॥ १ उम्वेवो पा. शा. २ गंतुं पा. शा. ३ दिठे ठाइ डे. शा. AGRAHASHA Jain Educatio n al For Private & Personal Use Only nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy