SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। अट्ठमो भवो। ॥७९३॥ ॥७९३॥ सन्तस्स सरूवेणं पररूवेणं तहा असन्तस्स । हंदि विसित्तणो होन्ति विसिट्टा मुहाईया ।। इहरा सत्तामेताइभावओ कह विसिया तेसिं । तदभावंमि तदत्थो हंदि पयत्तो महामोहो । निच्चो वेगसहावो सहावभूयंमि कह नु सो दुक्खे । तस्सुच्छेयनिमित्तं असंभवाओ पयट्टेज्जा ।। एगन्ताणिच्चो वि य संभवसमणन्तरं अभावाओ । परिणामिहेउविरहा असंभवाओ य तस्स त्ति ॥ न विसिट्ठकजभावो अणईयविसिकारणमि । एगन्त भेयवक्खे नियमा तह मेयपक्खे य ।। पिण्डो पडो व्य न घडो तप्फलमणईयपिण्ड भावाओ । तदईयत्ते तस्स उ तह भावादनयादितं ।। . एवंविहो उ अप्पा मिच्छत्तादीहि बन्धए कम्मं । सम्मत्ताईएहि य मुच्चइ परिणामभावाभो॥ सदसी जीवे नित्यानित्ये चानेकौ च । यथा सुखवन्वादिका युज्यन्ते नान्यथा नियमात् ।। सतः स्वरूपेण पररूपेण तथाऽसतः । हन्दि(सत्यं) विशिष्ा बाद् भवन्ति विशिष्टानि सुखादीनि ।। इतरथा सत्तामात्रादिभावतः कथं विशिष्टता तेषाम् । त नावे तदर्थो हन्दि(सत्य) प्रयत्नो महामोहः ॥ नित्यो वैकस्वभावः स्वभावभूते कथं नु स दुःखे । तस्योच्छेदनिमित्तमसंभवात् प्रवर्तेत । एकान्तानित्योऽपि च संभवसमनन्तरमभावाद् । परिणामिहेतुविरहादसंभवाच्च तस्येति ।। न विशिष्टकार्यभावोऽनतीतविशिष्टकारणत्वे । एकान्तभेदपक्षे च नियमात्तथाऽभेदपक्षे च ।। पिण्डः पट इव न घटस्तत्फलमनती पिण्डभावात् । तइतीनत्वे तस्य तु तथा भावादन्यतादित्वम् । एवंविधस्त्वात्मा मिथ्यात्वादिमिर्बध्नाति कर्म । सम्यक्त्वादिभिश्च मुच्यते परिणामभावात् ।। १ सुहदुक्खे पा.शा. कलकर सम०१७ Jalucation Donal For Private & Personal Use Only Banelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy