________________
समराइच्चकहा ।
॥७९४ ॥
Jain Education national
कदुवभोगे चेवं कचिदेगा हिगरणभावाओ । इहरा कंत्ता भोत्ता उभयं वा पावइ सया वि ॥ वेदे जुवाणकर्यं बुड्डो चोराइफलमिहं कोई। न य सो तओ न अनो पच्चकखाइप्पसिद्धीओ ॥ नय नाणनो सोऽहं किं पत्तो पावपरिणइवसेण । अणुडवसंघाणाओ लोगागमसिद्धिओ चेव ।। इयमणुयाइभवकथं वेयर देवाइभवगओ अप्पा । तस्सेव तहा भावा सव्चमिणं होइ उववन्नं ॥ एगन्तेण उ निच्चोऽणिच्चो वा कह तु वेयए सकडं । एगसहावत्तणओ तदणन्तरनासओ चेव || जीवसरीराणं पि हु भेयाभेओ तहोवलम्भाओ । मुत्तामुत्तत्तणओ छिक्कंमि पवेयणाओ य ॥ उभयकडोभयभोगा तदभावाओ य होइ नायव्वो । बन्धाइविसयभावा तेसिं तह संभवाओ य ।।
सकृदुपभोगे एवं कथंचिदेक । धिकरणभावात् । इतरथा कर्ता भोक्ता उभयं वा प्राप्नोति सदाऽपि ॥ वेदयते युवकृतं वृद्धचौरादिफलमिह कोऽपि । न च स ततो नान्यः प्रत्यक्षादिप्रसिद्धितः ॥ न च नानन्यः सोऽहं किं प्राप्तः पापपरिणतिवशेन । अनुभवसंधानाद् लोकागमसिद्धि एवम् ॥ इति मनुजादिभवकृतं वेदयते देवादिभवगत आत्मा । तस्यैव तथा भावात् सर्वमिदं भवत्युपपन्नम् ॥ एकान्तेन तु नित्योऽनित्यो वा कथं नु वेदयते स्वकृतम् । एकस्वभावत्वात् तदनन्तरनाशत एव ॥ जीवशरीरयोरपि खलु भेदाभेदस्तथैवोपलम्भात् । मुक्तामुक्तत्वात् 'स्पृष्ठे प्रवेदनातश्च ॥ उभयकृतोभयभोगात् तदभावाच्च भवति ज्ञातव्यः । बन्धादिविषयभावात् तेषां तथा संभवाच्च ॥ १ आखिअं आलिद्धं छिक्कं छित्तं परामुसिअं । ( पाइयल० १५० )
For Private & Personal Use Only
अमो भवो ।
॥७९४ ॥
inelibrary.org