SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ॥७९५॥ एत्थ सरीरेण कडं पाणपहासेवणार जं कम्मं । तं खलु चित्तविवागं वेएइ भवन्तरे जीवो ॥ न उ तं चेव सरीरं नरगाइसु तस्स तह अभावाओ । भिन्नकडवेयर्णमि य अइप्पसङ्गो बला होइ । एवं जीवेण कयं करमणपयट्टएण जं कम्म । तं पइ रोइविवागं वेएइ भवन्तरसरीरं ॥ न उ केवलओ जीवो तेण विमुक्कस्स वेयणाभावे । न य सो चेव तयं खलु लोगाइविरोहभावाओ। एवं चिय देहवहे उवयारे वा वि पुण्णपाबाई । इहरा घडाइभङ्गाइनायो नेव जुजन्ति ॥ तयभिन्नमि य नियमा तन्नासे तस्स पावइ नासो । इहपरलोगाभावा बन्धादीणं अभावाओ ॥ देहेणं देहमि य उवधायाणुग्गहाइ बन्धादी । न पुण अमुत्तो मुत्तस्म अप्पणो कुणइ किंचिदवि ॥ अत्र शरीरेण कृतं प्राणवधासेवनया यत्कर्म । तत् खलु चित्रविपाकं वेदयते भवान्तरे जीवः ।। न तु तदेव शरीरं नरकादिषु तस्य तथाऽभावात् । मिन्नकृतवेदने चातिप्रसंगो वलाद् भवति ।। एवं जीवेन कृतं करमनःप्रवृत्तेन यत्कर्म । तत्प्रति रौद्रविपाकं वेदयते भवान्तरशरीरम् ॥ न तु केवलो जीवस्तेन विमुक्तस्य वेदनाभावे । न च स एव तत्खलु लोकादिविरोधभावात् ॥ एवमेव देहबधे उपकारे वाऽपि पुण्यपापे । इतरथा घटादिभङ्गादिज्ञाततो नैव युज्यते ॥ तदभिन्ने च नियमात् तन्नाशे तस्य प्राप्नोति नाशः । इहपरलोकाभावात् बन्धादीनामभावात् ॥ देहेन देहे चोपघातानुग्रहादिबन्धादयः । न पुनरमूर्तो मूर्तस्यात्मनः करोति किश्चिदपि ॥ १ पाणिवहा है. शा. AASARANASAGARAA Jain Education c ational For Private & Personal Use Only ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy