________________
मिराइच्चकहा ।
॥७९६ ॥
Jain Education national
करेन्तो य न बज्झइ अइप्पसङ्गा सदेव भावाओ । तम्हा भेयाभेए जीवसरीराण बन्धाई ॥
मोक्खोव य वेद्धस्सा तयभावे स कह कीस वा न सया । किं वा हेऊहि तहा कहं व सो होइ पुरिसत्यो || तम् बद्धस्स त बन्धो वि अणाइमं पवाहेण । इहरा तदभावम्मी पुत्र्वं चिय मोक्खर्ससिद्धी ॥ अणुभूयवत्तमाणो बन्धो कयगत्तणाइमं कह नु । जह उ अईओ कालो तहाविहो तह पत्राहेण । ates कम्मोचओ संभवई तेण तस्स विगमो वि । कणगमलस्स य तेण उमुको मुको त्ति नायव्वो । माइभावाओ जत्थ तओ होइ तावसुद्धो ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण || एयस्स उवायाणं काउं आसेविऊण भावेण । पत्ता अणन्तजीवा सासयसोक्खं लहु मोक्खं ॥
अकुर्वश्च न बध्यतेऽतिप्रसङ्गात् सदैव भावात् । तस्माद् भेदाभेदे जीवशरीरयोर्बन्धादिः ॥
मोक्षोऽपि च बद्धस्य तदभावे स कथं कस्माद्वा न सदा । किंवा हेतुभिस्तथा कथं वा स भवति पुरुषार्थः ॥ तस्माद् बद्धस्य ततो बन्धोप्यनादिमान् प्रवाहेण । इतरथा तदभावे पूर्वमेव मोक्षसंसिद्धिः ॥ अनुभूतवर्तमानो बन्धः कृतकत्वानामान् कथं नु । यथा त्वतीतः कालस्तथाविधस्तथा प्रवाहेण ॥ दृश्यते कर्मोपचयः संभवति तेन तस्य विगमोऽपि । कनकमलस्य च तेन तु मुक्तो मुक्त इति ज्ञातव्यः ॥ एवमादिभाववादो यत्र ततो भवति तापशुद्ध इति । एष उपादेयः खलु बुद्धिमता वीरपुरुषेण ॥ एतस्योपादानं कर्तुमासेव्य भावेन । प्राप्ता अनन्ता जीवा शाश्वतसौख्यं लघु मोक्षम् ॥
१ बन्धस्सा पा. ज्ञा.
For Private & Personal Use Only
अट्टमो भवो ।
।।७९६ ॥
ainelibrary.org