SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ॥७९७॥ ५० ता पडिवजह सम्मं धम्ममिणं भावओ मर भणियं । अच्चन्तदुल्लहं खलु करेह सफलं मणुयजम्मं ॥ इय भणिऊण जाए तुण्डिक्के तक्खणं जिणवरंमि । परिसा कयञ्जलिउडा धणियं परिओसमावन्ना || धरणिनमिउत्तिमङ्गा इच्छामो सासणं ति जंयन्ती । उन्नामियमुहकमला पुणो वि ठाणं गया निययं ॥ तत्थय के पन्ना सम्मत्तं देसविरवयमन्ने । अन्ने उ चत्तसङ्गा जाया समणा समियपावा || एत्थन्तरंमि य मए दिट्ठा देवी तर्हि समोसरणे । जाया य मज्झ चिन्ता हन्त कुओ एत्थ देविति ॥ सरियं च मन्तसिद्धस्स तं मए पुत्रमन्तियं वयणं । परिचिन्तियं च एत्थं पुच्छामि जिणं नियाणं ति ।। किं पुण मए कयं परभवंमि जस्सीइसो विवागो ति । देवीविरहंमि दर्द अणुहूयं दारुणं दुक्खं ॥ परिपुच्छिओय एवं नमिऊग मए जिणो निरवसेसं । पुव्यकयकम्मदोर्स तओ वि इय कहि माढत्तो ॥ ततः प्रतिपद्यध्वं सम्यग् धर्ममिमं भवतो मया भणितम् । अत्यन्तदुर्लभं खलु कुरुत सफलं मनुजजन्म || इति भणित्वा जाते तूष्णिके तत्क्षणं जिनवरे । परिषत् कृताञ्जलिपुटा गाढं परितोषमापन्ना || धरणीनतोत्तमाङ्गा इच्छामः शासनमिति जल्पन्ती । उन्नामितमुखकमला पुनरपि स्थानं गता निजकम् ॥ तत्र च केऽपि प्रपन्नाः सम्यक्त्वं देशविरतिव्रतमन्ये । अन्ये तु त्यक्तसङ्गा जाताः श्रमणाः शमितपापाः ॥ अत्रान्तरे च मया दा देवी तत्र समवसरणे । जाता च मम चिन्ता हन्त कुतोऽत्र देवीति ॥ स्मृतं च मन्त्रसिद्धस्य तन्मया पूर्वमन्त्रितं वचनम् । परिचिन्तितं चात्र पृच्छामि जिनं निदानमिति ॥ किं पुनर्मया कृतं परभवे यस्येदृशो विपाक इति । देवीविरहे दृढमनुभूतं दारुणं दुःखम् ॥ For Private & Personal Use Only """""" । ॥७९७॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy