SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ॥७९८॥ GLORIOR-SCHICREARERIRICIGARET अस्थि इहेव गिरिवरो जम्बुद्दीमि भारहे वासे । वि'झो त्ति सिहरसञ्चयपजलियमहोसहिसणाहो । दरियगयदलियपरिणयहरियन्दणसुरहिपसरियामोश्रो । फलपुष्टुतरुवरट्ठियविहङ्गगणविरुयसदालो ॥ नामेण सिहरसेणो तत्थ तुमं आसि सबरराओ त्ति । बहुसत्तघायणरओ अच्चन्त विसयगिद्धो य ।। तत्थ अणेगाणि तुमे वराहवसपसयहरिणजुयलाई । रपणे विनोइयाई भीयाइ सुहाभिलासीणि ॥ देवी वि य ते एसा तुह जाया आसि सिरिमई नाम । वक्कलदुगुल्लबसणा गुनाफलमालियाहरणा ॥ स तुम इमीए सद्धिं सच्छन्द गिरिनिउञ्जदेसेसु । विसयसुहमणुहवन्तो चिट्ठसि काले निदाहमि ।। पत्थन्तरंमि एको गच्छो साहण पहपरिभट्ठो। परिखीणो हिण्डन्तो तं देसं आगओ नवरं ।। परिपृष्टश्चतद् नत्वा मया जिनो निरवशेषम् । पूर्वकृतकर्मदोषं ततोऽपीति कथथितुमारब्धः ।। अस्तीहव गिरिवरो जम्बूद्वीपे भारते वर्षे । विन्ध्य इति शिखरसंवयप्रज्वलितमहौषधिसनाथः ।। दृप्तगजदलितपरिणतहरिचन्दनसुरभिप्रमृतामोदः । फलपुष्टतरुवरस्थितविहङ्गगणविरुतशब्दवान् ॥ नाम्ना शिखरसेनस्तत्र त्वमासीः शबरराज इति । बहुसत्त्वघातनरतोऽत्यन्तविषयगृद्धश्च ।। तत्रानेकानि त्वया वराहवृषपसयहरिणयुगलानि । अरण्ये वियोजितानि भीतानि सुखाभिलाषीणि ॥ देव्यपि च ते एषा तव जायाऽऽसीत् श्रीमती नाम । वल्कलदुकूलवसना गुञ्जाफलमालिकाभरणा ।। स त्वमनया साधं स्वच्छन्दं गिरिनिकुञ्जदेशेषु | विषयसुखमनुभवन् तिष्ठसि काले निदाघे ॥ १ विज्जो त्ति डे. शा. पा. शा. EXAAAAAAAAAAA Jain Education a l For Private & Personal Use Only M elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy