________________
समराडुच्चकहा ।
॥७९९ ॥
Jain Education national
दहूण साहुगच्छं अणुगम्पा तुह ममि उप्पन्ना । हा कि भ्रमन्ति एए अइविस विकन्तारे | तू पुच्या ते किं हिण्डर एत्थ विञ्झरणंमि । साहूहि त भणियं साचय पन्थाउ पभद्वा ॥ ओ सिरम तं सामि महातवस्सिको एए। उत्तारेहि सपुण्णे भीमाओ विझरणाओ ।। पीणेहि य फलमूलाइएहि अविसमत परिक्खीणे । नूगं निहाणलम्भो एस तुह पगामिओ बिहिणा ॥ इय भणिएण सममहरिसत्रसपयट्टपयड पुलणं । उवणीयाइ सविणयं पेसेलफलमूलकन्दाई | साहूहि त भणियं साय नेयाणि कप्पणिज्जाणि । अम्हाण जिणारेहिं जम्हा समए निसिद्धाणि ॥ भणियं तुम तह विय तुम्भेहि अगुग्गहो उ कायञ्चो । अन्नकरण गाढं निव्वेओ होइ अम्हाणं ||
अत्रान्तरे एको गच्छः साधूनां पत्रपरः । परिक्षीणो हिण्डमानस्तं देशमागतो नवरम् ॥ दृष्ट्वा साधुगच्छ मनुकम्पा तब मनरयुत्पन्ना । हा किं भ्रमत्येते अतिविषमे कान्तारे || गत्वा पृष्टास्ते किं हिण्डध्वमत्र विन्ध्यारण्ये | साधुभिस्ततो भणितं श्रावक ! पथः प्रभ्रष्टाः || भणितश्च श्रीमत्या त्वं स्वामिन्! महातपस्विन एतान् । उत्तारय सपुण्यान् भीमाद् विन्ध्यारण्याद् || प्रीणय च फलतूलादिभिरतिविषमतपः परिक्षीणान् । नूनं निधानलाभ एष तवापितो विधिना || इति भणितेन ससंभ्रमर्षवशप्रवृत्त प्रकट पुलकेन । उपनीतानि सविनयं पेशलफलमूलकन्दानि ॥ साधुभिस्ततो भणितं श्रावक ! नैतानि कल्पनीयानि । अस्माकं जिनवरैर्यस्मात्समये निषिद्धानि ॥ १ पसल-डे. ज्ञा. पा. शा.
For Private & Personal Use Only
अद्वमो
भवो ।
॥७९९ ॥
winelibrary.org