SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। अट्ठमो भवो। KRISHRSHRSSR ॥८००॥ ॥८.०॥ परियाणि कण भावं नवरं सद्धालुयाण गुणजुत्तं । तेहिं अणुग्गहत्थं कज्ज हिययंमि काऊणं ।। साहूहि तओ भणियं जइ एवं विगयवण्णगन्धाई। ता अम्ह देह नवरं फलाइ चिरकालगहियाई ॥ इय भणिएणं तुमए सिग्धं गिरिकन्दराउ घेत्तूण । पडिलाहिया तवस्ती परिणयफलमूल न्देहिं ॥ पन्थंमि पाडिया तह जायासहिएण सुद्धभावेण । मन्नन्तेण कयत्थं अप्पाणं जीवलोगंमि ॥ तेहि वि य तुझ धम्मो कहिओ जिगदेसिओ सुसाहहिं । पडिवना इय तुम्भे कम्मोवसमेण तं धम्मं ।। दिन्नो य नमोकारो सासयसिवसोक्खकारणभूओ । भत्तिभरोणयवयणेहि सो य तुब्भेहि गहिओ ति ॥ मुणिऊण तह य तुभं जम्मं कम्माणुहावचरियं च । साहूहि समाइढे कायवमिणं ति तुब्भेहिं ।। भणितं त्वया तथापि च युष्माभिरनुग्रहस्तु कर्तव्यः । अन्यथाकृतेन गाढं निर्वेदो भवति अस्माकम् ॥ परिज्ञाय भावं नवरं श्रद्धालुकानां गुणयुक्तम् । तैरनुग्रहार्थं कार्य हृदये कृत्वा ॥ साधुभिस्ततो भणितं यद्येवं विगतवर्णगन्धानि । ततोऽस्माकं दत्त नवरं फलानि चिरकालगृहीतानि ।। इति भणितेन त्वया शी गिरिकन्दराद् गृहीत्वा । प्रतिलाभिताः तपस्विनः परिणतफलमूलकन्दः ॥ पथि पातितास्तथा जायासहितेन शुद्धभावेन । मन्यमानेन कृतार्थमात्मानं जीवलोके ।। तैरपि च तव धर्मः कथितो जिनदेशितः सुसाधुभिः । प्रतिपन्नाविति युवा कपिशमेन तं धर्मम् ॥ . दत्तश्च नमस्कारः शाश्वतशिवसौख्यकारणभूतः । भक्तिभरावनतवदनाभ्यां स च युवाभ्यां गृहीत इति । ज्ञात्वा तथा च युवयोजन्म कर्मानुभावचरितं च । साधुभिः समादिष्टं कर्तव्यमिदमिति युवाभ्याम् ॥ ACACACAGGARCALCARE RSHA Jain Education For Private & Personal Use Only Marjaneibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy