________________
समराइचकहा।
८०१॥
पक्खस्सेगदिणंमी आरम्भं वज्जिऊग सावज्ज । पइरिकसंठिएहिं अणुसरियव्यो नमोकारो ।। तंमि य दिणमि तुन्भं जइ वि सरीर विणिवायण कोइ । चिन्तेज तह करेज्ज व तहावि तुम्भेहि खमियन्वं ।। एवं सेवन्ताणं तुम्भं जिणभासियं इमं धम्मं । अचिरेण होहिइ धुवं मणहरसुरसोक्खसंपत्ती॥ तुम्भेहि वि भत्तीए सोऊणमिणं सुसाहुवयणं ति । एवं ति अन्भुवयं गएहि साहहि चिणं च ।। तह चेव कंचि कालं अन्नोन्नवेडमाण सड्डेहिं । अह अन्नया य तुम्भं पोसहपडिमं पवनाणं ॥ तुङ्गमि विझसिहरे गयकुम्भत्थलवियारणेक्करसो । धुयपिङ्गकेसरसढो दरियमइन्दो समल्लीणो ॥ तं दट्टणं तुमए तब्भीयं सिरिमई निएऊण । वामकरगोयरत्थं गहियं कोदण्डमुद्दाम ।। पक्षस्यैकदिने आरम्भं वर्जयित्वा सावद्यम् । प्रतिरिक्तसंस्थिताभ्यामनुस्मर्तव्यो नमस्कारः ॥ तस्मिंश्च दिने युवयोर्यद्यपि शरीरविनिपातनं कोऽपि । चिन्तयेत् तथा कुर्याद्वा तथापि युष्माभ्यां क्षन्तव्यम् ॥ एवं सेवमान योर्युवयोर्जिनभाषितमिमं धर्मम् । अचिरेण भविष्यति ध्रुवं मनोहरसुरसौख्यसंपत्तिः ।। युवाभ्यामपि भक्त्या श्रुत्वेदं सुसाधुवचनमिति । एवमित्यभ्युपगतं गतेषु साधुषु चीर्ण च ॥ तथैव कश्चित् कालमन्योन्यवर्धमानश्रद्धाभ्याम् । अथान्यदा च युवयोः पौषधप्रतिमा प्रपन्नयोः ।। तुङ्गे विन्ध्यशिखरे गजकुम्भस्थलविदारणकरसः । धुतपिङ्गकेसरसटो दृप्तमृगेन्द्रः समालीनः ॥
तं दृष्ट्वा त्वया तभीतां श्रीमती दृष्ट्वा । वामकरगोचरस्थं गृहीतं कोदण्ड मुद्दामम् ॥ १-बट्टमाणसट्टे हिं डे.डा. पा.शा.
AAAAAAAE
१
Jain Education
anal
For Private & Personal Use Only
Tigelibrary.org