________________
समराइच्च
कहा।
॥८०२॥
॥८०२॥
OTOGA%EOSHREE
भणियं च भीरु मा भोयसु ति एयस्स में समल्लीणा । एसो हु पेसवराया ममेक्कसरवायसझो त्ति ॥ तो सिरिमईए भणिय एवं एयं ति कोऽत्थ संदेहो। किं तु गुरुखयणमेयं पामुक होइ अम्हे हि ॥ जम्हा गुरूहि भणियं सरीरविणिवायणं पि तुब्भाण । जइ कोइ तंमि दियह करेज्ज तुम्भेहि खमियव्वं ॥ ता कह गुरूण वयणं सुमरन्तेहि गुणभूसियं नाह । परलोयबन्धुभूयं कीरइ विवरीयमम्हेहिं ।। अह मोत्तूण धणुवरं तुमए तो सिरिमई इमं भणिया । सच्चं गुरूण वयणं कह कीरइ अन्नहा सुयणु ।। तुह नेहेमोहिएणं मए वि एयमिह ववसियं आसि । ता अलमेएण पिए गुरुवयणे आयरं कुणसु ॥ एत्थन्तरंमि रुञ्जियसदेण नहङ्गणं स पूरेन्तो । महिदिन्नतलपहारो उवडिओ तुज्झ सीहो त्ति ॥ भणितं च भीरु ! म बिभीहीति एतस्माद् मां समालीना । एष खलु मृगराजो ममैकशरपातसाध्य इति ।। ततः श्रीमत्या भणितं एवमेतदिति कोऽत्र संदेहः । किन्तु गुरुवचनमेतत् प्रमुक्तं भवत्यावाभ्याम् ॥ यस्माद् गुरुभिर्भणितं शरीरविनिपातनमपि युवयोः । यदि कोऽपि तस्मिन् दिवसे कुर्याद् युवाभ्यां क्षन्तव्यम् ।। ततः कथं गुरूणां वचनं स्मरद्भ्यां गुणभूषितं नाथ ! । परलोकबन्धुभूतं क्रियते विपरीतमावाभ्याम् ।। अथ मुक्त्वा धनुर्वरं त्वया ततः श्रीमतीदं भणिता । सत्यं गुरूणां वचनं कथं क्रियतेऽन्यथा सुतनु ! ॥ तव स्नेहमोहितेन मयाऽन्येतदिह व्यवसितमासीद् । ततोऽलमेतेन प्रिये ! गुरुवचने आदरं कुरु ॥
अत्रान्तरे रुब्जितशब्देन नभोङ्गणं स पूरयन् । मही त्ततलाहार उपस्थितस्तव सिंह इति ।। १ को एत्थ डे. शा. पा. शा. २ पमुक्कं डे. ज्ञा. पा. शा. ३ मोह-डे. शा. ४ गुंजिय-डे. शा. पा. शा.
H
Jain Education MeAAL
For Private & Personal Use Only
Timelibrary.org