________________
समराइच्चकहा।
॥८०३॥
SASARSWAR
ॐ ॥८०३॥
TREENERIEECHECCCCCC
परिचिन्तियं च तुमए गुरूवएस परिवालणानिहसो । उवयारि चिय एसो अम्हाणं पसवनाहो ति ॥ इय चिन्तिन्तो य तुमं नहरेहि वियारियो मुतिखेहिं । कुविएण अकुवियमणो जायासहिओ मइन्देण ॥ अहियासिओ य तुमए जायासहिएण सो उपसग्गो। जो कुपुरिसाण साक्य अच्चत्थं दुरहियासो त्ति ॥ चइऊण तओ देहं विसुद्धचित्ताइ दो वि समकालं । सोहम्मे उबवन्नाइ इडिमन्ताइ सयराहं ।। पलिओवमाउयाई तत्य य भोए जहिच्छिए भोत्तुं । खीणाउयाइ तत्तो चइऊण इहेव दीर्वमि ॥ जायाइ जत्थ जह वा संजोयं सुन्दरं च पत्ताई । जह पाविओ य दुक्खं विरसं तह संपयं सुणसु ॥ अवरविदेहे खेत्ते चक्कउरं नाम पुरवरं रम्मं । उत्तुङ्गधवलपायारमण्डियं तियसनयरं व ।। तस्थासि पत्थिवो वासबो ध चरपुरिसलोयणसहस्सो । सइ बड़ियविसयमहो नामेणं कुरुमियङ्को त्ति ॥ परिचिन्तितं च त्वया गुरूपदेशपरिपालनानिकषः । उपकार्येव एष आवयोः मृगनाथ इति ।। इति चिन्तयश्च त्वं नखरैर्विदारितः सुतीक्ष्णैः । कुपितेनाकुपितमना जायासहितो मृगेन्द्रेण || अध्यासितश्च (सोढश्च) त्वया जायासहितेन स उपसर्गः । यः कापुरुषाणां श्रावक ! अत्यर्थ दुरध्यास इति ॥ त्यक्त्वा ततो देहं विशुद्धचित्तौ द्वावपि समकालम् । सौधर्मे उपपन्नौ ऋद्धिमन्तौ शीघ्रम् ।। पल्योपमायुष्को तत्र च भोगान् यथेप्सितान् भुक्त्वा । क्षीणायुष्कौ ततश्च्युत्वा इहैव द्वीपे ॥ जातो यत्र यथा वा संयोगं सुन्दरं च प्राप्तौ । यथा प्राप्तश्च दुःखं विरसं तथा साम्प्रतं शृणु ॥ अपरविदेहे क्षेत्रे चक्रपुरं नाम पुरवरं रम्यम् । उत्तुङ्गधवलप्राकारमण्डितं त्रिदशनगरमिव ।।
Oilainelibrary.org
Jain Educa
ion
For Private & Personal Use Only