SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। 11८०४॥ CARREARSAAS तस्सासि अगमहिसी देवी नामेण बालचन्द त्ति । तीसे गम्भंमि तुम चइऊण मुहमि उववन्नो ॥ देवी वि य ते रनो सालस्स सुभूसणस्स गेहमि । उववन्ना कयउण्णा कुरुमइदेवीए कुच्छिसि ॥ ताण बहुएहि दोण्ह वि मणोरहसएहि दिणे पसत्यंमि । जायाइ तया तुब्भे रूवाइगुणेहि कलियाई ॥ तत्थ य समरमियको नामं तु ठावियं गुरुयणेण । देवीए वि य नामं असोयदेवि त्ति संगीयं ॥ कालेण दोणि वि तओ सयलकलागहणदुब्धियड्राई । कुसुमाउहवरभवणं जोव्वणमह तत्थ पत्ताई ॥ दिना असोयदेवी तइया तुझ सुभूसणनिवेण । परिणीया य तए वि य सुपसत्थविवाहजोएण ॥ भुञ्जन्ताण पयामं विसयसुहं नगर वच्चर कालो। तुम्हाण सपरिओसं अनोन्नं बद्धरायाणं ॥ तत्रासीत् पार्थिवो वासव इव चरपुरुषलोचनसहस्रः । सदा वर्धितविषयसुखो नाम्ना कुरुमृगाङ्क इति ।। तस्यासीदप्रमहिषी देवी नाम्ना बालचन्द्रेति । तस्या गर्भे वं व्युत्वा सुखेनोपपन्नः ।। देव्यपि च ते राज्ञः सालस्य सुभूषणस्थ गेहे । उपपन्ना कृतपुण्या कुरुमतीदेव्याः कुक्षौ ॥ तयोर्बहुभियोरपि मनोरथशतैः दिने प्रशस्ते । जातौ तदा युवां रूपादिगुणैः कलितौ ॥ तत्र च समरमृगाङ्को नाम तव स्थापितं गुरुजनेन । देव्या अपि च नाम अशोकदेवीति संगीतम् ।। कालेन द्वावपि ततः सकलकलाग्रहणदुर्विदग्धौ । कुसुमायुधवरभवनं यौवनमथ तत्र प्राप्तौ ।। दत्ता अशोकदेवी तदा तव सुभूषणनृपेण । परिणीता च त्वयाऽपि च सुप्रशस्तविवाहयोगेन ॥ १ दियहे पसत्थंमि डे. शा. पा. शा. Jain Education a l For Private & Personal Use Only Mammibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy