________________
समगच कहा।
अट्ठमो
भवो।
॥७८७॥
||७८७॥
दाहिणदारेणं पविसिऊणमह दाहिणावरविभाए । भत्रणवण नोइसाणं देवीउ ठियाउ अइनिहुयं ॥
परदारेणं पविसिऊणमवरुत्तरेण निसण्णा । जोइसिया वन्तरिया देवा तह भरणवासी य ।। उत्तरदारेणं पविसिऊग पुव्युत्तरेण उ निसण्णा । वेमाणिया सुरवरा नरनारिंगणा य संविग्गा ॥ अहिन उलमयमयाहियकुक्कुडमजारमाइया सम्वे । ववगयभया निसण्णा पायारवरन्तरे बीए ॥ तिय संहिं वि जाणाई मणिरयण बिहसियाइ रम्माई । ठवियाइ मणहराई पायारवरन्तरे ताए । एवं च निरवसेस सिटुं तत्तो समागएण मह । कल्लाणएण नवरं देवी तत्थेव दिट्ठति ॥ तत्तो य संपयट्टो जिगवन्दणवत्तियाए सयराहं । सिङ्गारियमुत्तुङ्गं धवलगइन्दं समारूढो ॥ पूर्वद्वारेण प्रविश्य मुनयस्तथा कल्पवासिदेव्यः । आस्तिष्ठन्ति तत्र नत्वा आनेयदिग्भागे ।। दक्षिणद्वारेण प्रविश्याथ दक्षिणापरविभागे । भवनवनज्योतिष्काणां देव्यः स्थिता अतिनिभृतम् ।। अपरद्वारेण प्रविश्यापरोत्तरेण निषण्णा । ज्योतिष्का व्यन्तरा देवा तथा भवनवासिनश्च ।। उत्तरद्वारेण प्रविश्य पूर्वोत्तरेण तु निषण्णाः । वैमानिकाः सुरवरा नरनारीगणाश्च संविग्नाः ॥ अहिनकुल-मृगमृगाधिप-कुर्कुटमार्जारादयः सर्वे । व्यपगतभया निषण्णाः प्राकारवरान्तरे द्वितीये ।। त्रिदशैरपि यानानि मणिरत्नविभूषितानि रम्याणि । स्थापितानि मनोहराणि प्राकारवरान्तरे तृतीये ॥ एवं च निरवशेष शिष्टं ततः समागतेन मम । कल्याणकेन नवरं देवी तत्रैव दृष्टेति ।। ततश्च संप्रवृत्तो जिनबन्दनप्रत्ययं शीघ्रम् । शृङ्गारितमुत्तुङ्गं धवलगजेन्द्र समारूढः ॥
Jain Education
Ceational
For Private & Personal Use Only
Clinelibrary.org