SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ समराइच-16 कहा। ॥७८६॥ तरुणरविमण्डलनिहं निमियं धरकणयपौण्डीय मि । पुरओ य धम्मचकं निम्मवियं वन्तरमुरेहि ॥ भामण्डलं च वियर्ड निम्मवियं दित्तदिण यरच्छायं । तेहिं चिय जयगुरुगो रूवि तपतेयवन्द्रं व ॥ इय तियसेहि विरइए तिहुयणगाहस्स ह समोसर गे । पुव्वद्दारेण तो तत्थ पविठ्ठो जिणो भयवं ।। काऊग नमोकारं तित्यस्त पयाहिणं च उवविठ्ठो । पुयाभिमुहो तहियं पडिपुण्णो सारयसमि व ॥ सेसेसु वि तिसु पासेसु भयो तत्य तिणि पडिमाओ । देवेहि निम्प्रियाओ जिगविम्बसमाउ दिव्याओ। इन्दा य विमलचामरमणहरपरिभूसिएक करकमला । उभओ पासेसु ठिया जिणाण वेउब्धियसरीरा ॥ सीहासणं मि विमले दाहिणपुव्वेण नाइदरंमि । तित्ययरस निसण्णो मुणिनमिओ गणहरो जेट्ठो ॥ पुखदारेण पविसिय मुणिणो तह कप्पवासिदेवीओ। अजाउ टुंति तहिं नमिउं अग्गेयदिसिभाए ॥ तरुणरविमण्डलनि न्यस्तं वरकनक पुण्डरीके । पुरतश्च धर्मचक्रं निर्मितं व्यन्त रसुरैः ॥ भामण्डलं च विकटं निर्मितं दिनदिनकरच्छायम् । तैरेव जगद्गुरुणो रूपि ततःतेजोवन्द्रमिव ॥ इति त्रिदशै विरचिते त्रिभुवननाथस्वाथ समवसरणे । पूर्वद्वारेण ततस्तत्र प्रविष्टो जिनो भगवान् ॥ कृत्वा नमस्कार तो स्त्र प्रनिगा चोपविष्टः । पूर्वाभिमुखस्तत्र प्रतिपूर्णः शारदशशीव ।। शेषेष्विव त्रिषु पार्थेषु भगवतस्तत्र तिस्रः प्रतिमाः । देवैर्निर्मिता जिनबिम्बसमा दिव्याः ॥ इन्द्रौ च विमल चामरमनोहरपरिभूषितककरकमलौ । उभयोः पार्श्वयोः स्थितौ जिनानां विकुर्वितशरीरौ ।। सिंहासने विमले दक्षिणपूर्वेण नातिदूरे । तीर्थकरस्य निषण्णो मुनिनतो गणधरी ज्येष्ठः ।। RSSIRSANSAR HLOWhelibrary.org Jain Education 104 For Private & Personal Use Only tional
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy