________________
समराइच
अट्ठमो
R
भवो।
॥७८५॥
॥७८५॥
SARKARAAGICA
पायारो रयणमो निम्मविओ कप्पवासिदेवेहिं । बीओ य कञ्चणमओ जोइसियसुरेहि सयराहं । तइओ कलहोयमओ निम्मविओ भवणवासिदेवेहिं । वन्तरसुरेहि य कयं एक्कक्के तोरणाईयं ॥ मज्झे असोयरुक्खो गन्धायड्डियभमन्तभमरउलो । कुसुम भरनिमियडालो निम्मविओ वन्तरसुरेहिं ।। सीहासणं च तस्स य रयणमयमहो य पायपीदं तु । विविहमणिरयणखचियं तेहिं चिय भतिजुत्तेहिं ।। पडिबुद्धकुन्दधवलं मणहरविलसन्तमोतिओऊलं । छत्तत्तयं च गुरुणो तिहुयणनाहत्तणुप्फालं ॥ हेममयचित्तदण्डे पवणपणच्चन्तधयवडसणाहे । गयणतलमणुलिहन्ते निम्मविए सीहचक्कधर ॥ हंसउलपण्डुराओ गयणमि कयाउ चामराओ य । जलहरथणियसराओ मणहरसुरदुन्दुहीओ य । प्राकारो रत्नमयो निर्मितः कल्पवासिदेवः । द्वितीयश्च काञ्चनमयो ज्योतिष्कसुरैः शीघ्रम् ॥ तृतीयः कलधौतमयो निर्मितो भवनवासिदेवैः । व्यन्तरसुरैश्च कृतमेकैकस्मिन् तोरणादिकम् ।। मध्येऽशोकवृक्षो गन्धाकृष्ट भ्रमद्भ्रमरकुलः । कुसुमभरन्यस्तशाखो निर्मितो व्यन्तरसुरैः ।। सिंहासनं च तस्य च रनमयमधश्च पादपीठं तु । विविधमणिरत्नखचितं तैरेव भक्तियुक्तैः ।। प्रतिबुद्धकुन्दधवलं मनोहरविलसन्मौक्तिकावचूलम् । छत्रत्रयं च गुरोत्रिभुवननाथत्वसूचकम् ।। हेममयचित्र ण्डः पवनानृत्यद्धजपटसनाथः । गगनतलमनुलिखन् निर्मितः सिंहचक्रध्वजः ।।
हसकुलपाण्डुराणि गगने कृतानि चामराणि च । जलधरस्तनितस्वरा मनोहरसुरदुन्दुभयश्च ॥ १ उप्फाल (दे.) सूचकम् ।
ECASEAREST
४७ Jan Education
D
onal
For Private & Personal Use Only
nelibrary.org