SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ समराइच अहमो भवो। ॥७८४॥ ७८४॥ सोउण इमं वयणं हरिसर्वसपयदृपयडपुलएणं । वद्धावयस्स रहसा दाऊण जहोचियं किंपि ।। गन्तूण भूमिभायं थेवं पुरओ जिणस्स काऊण । तत्थेव नमोक्कारं परियरिओ रायवन्द्रेहिं ।। दाऊण य आणत्तिं करेह करितुरयजुग्गजाणाई । सयराई सजाई वच्चामो निणवरं नमिउं । भूसेह य अप्पाणं वत्थाहरणेहि परमरम्मेहिं । सयमवि य जिणसयासं जाओ अह गमगजोग्गी त्ति ॥ भुवणगुरुणो वि ताव य पारद्धं तियसनाहमणिएहिं । देवेहि समोसरणं नयरीए उत्तरदिसाए॥ वाउकुमारेहि सयं चालियनन्दणवणेण पवणेण । जोयणमेत्ते खेत्ते अवहरिओ रेणुतणनिवहो । मेहकुमारेहि तओ सुरहिजलं सीयलं पवुढे ति । उउदेवेहि य सहसा दसवण्णाइ कुसुमाई ॥ श्रुत्वेदं वचनं हर्षवशप्रवृत्तप्रकट पुलकेन । वर्धापकस्य रभसा दत्त्वा यथोचितं किमपि ।। गत्वा भूमिभागं स्तोकं पुरतो जिनस्य कृत्वा । तत्रैव नमस्कारं परिकरितो राजवन्द्रः ।। दत्त्वा चाज्ञप्तिं कुरुत करितुरगयुग्ययानानि । शीघ्र सज्जानि, ब्रजामो जिनवरं नन्तुम् ।। भूषयतात्मानं वस्त्राभरणैः परमरम्यैः । स्वयमपि च जिनसकाशं जातोऽथ गमनयोग्य इति । भुवनगुरुणोऽपि तावच्च प्रारब्धं त्रिदशनाथभणितैः । देवः समवसरण नगर्या उत्तरदिशि ।। वायुकुमारैः स्वयं चालितनन्दनवनेन पवनेन । योजनमात्रे क्षेत्रे अपहृतो रेणुतृणनिवहः ।। मेघकुमारैस्ततः सुरभिजलं शीतलं प्रवृष्टमिति । ऋतुदेवैश्च सहसा दशार्धवर्णानि कुसुमानि ॥ १ -वसुभिन्नपयड-पा. शा. २ -जोगो ति डे. शा. CREAARA Jain Education L etional For Private & Personal Use Only nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy