SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कहा। अहमा भवो। ॥७८३॥ ॥७८३॥ मोहवसयाण जे जे आलावा होन्ति तंमि कालंमि । परिचत्तरजक जो डिओ अहं तत्थ विलवन्तो । दळूण भवणवावीरयाइ विलसन्तहंसमिहुणाई । परियणपीडाजणयं मोहं बहुसो गओ अइयं ।। किं बहुणा निरयसमं मज्झ तया दुक्खमणुहवन्तस्त । वोलीणा पलिओषमतुल्ला मासा कहवि पञ्च ।। कइवयदिणेहि नवरं मुक्को अनिमित्तमेव दुक्खेण । परियणहिययाणन्दं जाओ य महापमोओ मे ॥ जाया य महं चिन्ता अन्नो विय मज्झ अन्तरप्पा मे । जाओ पसन्नचित्तो ता किं पुग कारणं एत्थ ॥ एत्यन्तरंमि सहसा सिढे पवियसियलोयणजुएण । वद्धावरण मज्झं जहागओ देव तित्थयरो॥ ततो मा संतप्यस्व दृढं षण्मासादारतः (षण्मासात्पूर्व) त्वं तया । योक्ष्यसे नियमत इति भणित्वाऽदर्शनो जातः । अहमपि च गतो मोहं तथैवाश्वासितः परिजनेन । हा देवि ! दीर्घविरहः कुत्र त्वं देहि प्रतिवचनम् ॥ मोहवशगानां ये ये आलापा भवन्ति तस्मिन् काले । परित्यक्तराज्यकार्यः स्थितोऽहं तत्र बिलपन् । दृष्ट्वा भवनवापीरतानि विलसद्हसमिथुनानि । परिजनपीडाजनकं मोहं बहुशो गतोऽहम् ॥ किं बहुना निरयसमं मम तदा दुःखमनुभवतः । गताः पल्पोपमतुल्या मासाः कथमपि पञ्च ।। कतिपयदिवसैनवरं मुक्तोऽनिमित्तमेव दुःखेन । परिजनहृदयानन्दं जातश्च महाप्रमो मे ॥ जाता च मम चिन्ताऽन्य इव ममान्तरात्मा मे । जातः प्रसन्नचित्तस्ततः किं पुनः कारणमत्र ।। अत्रान्तरे सहसा शिष्टं प्रविकसितलोचनयुगेन । वर्धापकेन मम यथाऽऽगतो देव.! तीर्थकरः ।। For Private & Personal Use Only J Jain Education International unelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy