________________
समराइच कहा।
॥७८२॥
REC
॥७८२॥
मन्तविहाणनिमित्तं हरिया केणावि मन्तसिद्धेण । अन्तेउरमझगया मह हिय यमयाणमाणेण ॥ कहिओ य मज्झ एसो वुत्तन्नो कहवि विजयदेवीए । सोऊम य मोहाओ गोमि अहयं महामोह ॥ परिवीजिऊण य तओ चन्दणरससित्तालियण्टेहिं । पडिवोहिओ म्हि दुक्खंसवेविरं वारविलयाहि ॥ गहिओ य महादुक्खेण तह जहा विविखउं पिन चएमि । तह दुक्खत्तस्स य मे वोलीणा तिण्णिऽहोरत्ता॥ नवरं चउत्थदियहे समागओ तिब्वतवपरिक्खीणो । भूइपसाहियदेहो जडाधरो मन्तसिद्धी ति॥ भणियं च णेण नरबइ कज्जेण विणाउलो तुमं कीस । मन्तविहाण निमित्तं नणु जाया तुह मए नीया ॥ कप्पो य तत्थ एसो जेण तुमं जाइओ न तं पढम । न तीए सीलभेओ जायइ देहस्स पीडा वा ॥ ता मा संतप्प दहें छम्मासा आरओ तुम तीए । जुज्जिहसि नियमओ इय भणिऊणमदसणी जाओ। मन्त्रविधाननिमित्तं हृता केनापि मन्त्रसिद्धेन । अन्तःपुरमध्यगता मम हृदयमजानता ॥ कथितश्च ममैष वृत्तान्तः कथमपि विजयदेव्या । श्रुत्वा च मोहाद् गतोऽस्मि अहं महामोहम् ॥ परिवीज्य च ततश्चन्दनरससिक्ततालवृन्तैः । प्रतिबोधितोऽस्मि दुखांशवेपमान वारयनिताभिः ॥ गृहीतश्च महादुःखेन तथा यथा वीक्षितुमपि न शक्नोमि । तथा दुःखार्तस्य मे गतानि त्रीण्यहोरात्राणि ।। नवरं चतुर्थदिवसे समागतस्तीव्रतपःपरिक्षीणः । भूतिप्रसाधितदेहो जटाधरो मन्त्रसिद्ध इति ।। भणितं च तेन नरपते ! कार्येण विनाऽऽकुलः त्वं कस्मात् । मन्त्रविधाननिमितं ननु जाया तव मया नीता ॥ कल्पश्च तत्र एष येन त्वं याचितो न तां प्रथमम् । न च तस्याः शीलभेक्षे जायते देहस्य पीडा वा ।।
E
RECE
NSORRESPOTA
Jain Educatio
n
al
For Private & Personal Use Only
nelibrary.org