SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अट्ठमो कहा। भवो। ॥८४९॥ ॥८४९॥ Horror देव, धन्नो खु एसो । खामियो तेहिं । राइणा भणियं । केणे तुम्हाण एवं साहियं । दण्डवासिरहिं भणियं । देव, इहेव सो चिट्ठइ त्ति । राइणा भणियं । कहि, कहिं, आणेह सिग्छ । एयं सोऊण अदंसणीभूओ वाणमंतरो । न दिट्ठो दण्डवासिएहि, भणियं च एहिं । देव, संपयं चेव दिट्ठो, इयाणि न दीसह त्ति । राइणा भणियं । भो जइ एवं, ता अमाणुसो सो भयवओ उवसग्गकारी भविस्सइ । ता अलं तेण किलिसत्तेण । निवेरह तुम्भे अन्ते राणं सयलजणवयस्स य, जहा 'समागो भयवं तुम्हाण परमसामी, ठिओ उत्तमवए जा मुत्तिमन्तो विय धम्मो, पावपसमगो दंसणेण, वन्दणि जो सयाणं, निबन्धणं परमनिव्वुई ए महारायगुणचन्दो; ता एह, तं अत्तणोऽणुग्गहटाए भत्तिमन्तो विवाणुरूवेणमुवयारेण वन्दह त्ति । दण्डवासिएहिं भणियं जं देवो आणवेइ । गया दण्डवासिया। निवेइयं रायसासणं अन्तेउरजणाणं । आणन्दिया एए, पयट्टा भयवन्तवन्दणवडियाए, पता महाविच्छड्डेण । पूइओ भयवं वन्दिओ हरिसनिब्भरेहिऽप्रतिबद्धः सर्वभावेषु विहितानुष्ठानसंपादनपर एककविहारसेवनेन करोति सफलं मनुजत्वमिति । दण्डपाशिभणितन् । देव ! धन्यः खल्वेषः । क्षामितस्तैः । राज्ञा भणितम् । केन युष्माकमेतत् कथितम् । दण्डपाशिकैणितम् । देव ! इहैव स तिष्ठतीति । राज्ञा भणितम् कुत्र कुत्र, आनयत शीत्रम् । एतच्छत्वाऽदर्शनीभूतो वानमन्तरः । न दृष्टो दण्डपाशिकः, मणितं च तैः । देव ! साम्प्रतमेव दृष्टः, इदानी न दृश्यते इति । राज्ञा भणितम् । भो यद्येवं ततोऽमानुषः स भगवत उपसर्गकारी भविष्यति । ततोऽलं तेन क्लिष्टसत्त्वेन । निवेदयत यूयमन्तःपुराणां सकल जनवजस्य च, यथा “समागतो भगवान् युष्माकं परमस्वामी, स्थित उत्तमव्रते मूर्तिमानिव धर्मः, पापप्रशमनो दर्शनेन, वन्दनीयः सताम् , निबन्धनं परमनिवृतेर्महाराजगुण चन्द्रः, तत एत, तमात्मनोऽनुग्रहार्थ भक्तिविभवानुरूपेणोपचारेण वन्दध्वमिति । दण्डपाशिकैर्भणितम् । यद् देव आज्ञापयति । गता दण्डपाशिकाः । निवेदितं राजशासनमन्तःपुरजनानाम् । आनन्दिता एते, प्रवृत्ता भगव१ भणिऊग खामिओ पा. शा. २ केणमियं तुम्हाण साहियं पा. ज्ञा. ३ -हओ पा. शा. ४ -सचित्तेग पा. ज्ञा. ५ पावनासणो पा.शा. छनारायन Jain Education a l For Private & Personal Use Only Mainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy