SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा। अट्ठमो ||८५०॥ ||८५॥ धुओ सन्तगुणदीवणाए। विम्हिया तस्स देसणेणं ।। | एत्थन्तरंमि निवेइयं राइणो सिलावडणनिग्गधायमोहपडिबुद्धेण कटुवाहएण, जहा 'महाराय, पयस्स भयवआ उवार कणाव गयणचारिणा विमुक्का महन्ती सिरान चालिओ भयवं तओ विभागाओ; तन्निवडणनिग्यायो समागया मे मुच्छा तओ परं नयाणामि, किं कयं तेण भयवओ; एत्तिय पुण जाणामि, एय पि सिलादुयं तेणेव महापावकम्मेण मुक्कं' ति । एवं सोऊण उब्बिग्गा अन्तेउरणा। पीडिओ राया, भणियं च णेण । अहो महादुक्नमणुहयं भयवया, अहो किलित्तणं खुड्डजीवाणं, अहो विवेयसुन्नया, अहो जहन्नत्तणं, अहो निसंसया, अहो अलोइयत्तं, अहो गुणपओसो, अहो अकल्लाणभायणया, अहो कम्मपरिणामसामत्थं, जेण भयवओ वि परिचत्तसव्वसङ्गस्त सव्वभावयत्तिणो सयलजणोक्यारनिरयस्स अप्पडिबद्धविहारिणो एवमुवसग्गकरणं ति । सव्वहा द्वन्दनप्रत्यय, प्राप्ता महाविच्छेदेण । पूजितो भगवान् वन्दितो हनिर्भरैः,स्तुतः सद्गुणदीपनया । विस्मितास्तस्य दर्शनेन ॥ ____ अत्रान्तरे निवेदितं राज्ञः शिलापतननिर्घातमोहप्रतिबुद्धेन काष्ठवाहकेन, यथा महाराज ! एतस्य भगवत उपरि केनापि गगनचारिणा विमुक्ता महती शिला, न चालितो भगवान् ततो विभागात् , तन्निपतननिर्घाततः समागता मे मूर्छा, ततः परं न जानामि, किं कृतं तेन भगवतः, एतावत् पुनर्जानामि, एतदपि शिलाद्विकं तेनैव पापकर्मणा मुक्तमिति । एतच्छत्वोद्विग्ना अन्तःपुरजनाः । पीडितो राजा, भणितं च तेन । अहो महादुःखमनुभूतं भगवता. अहो क्लिष्टत्वं क्षुद्रजीवानाम् , अहो विवेकशून्यता, अहो जघन्यत्वम् , अहो नृशंसता, अहो अलौकिकत्वम् , अहो गुणप्रद्वेषः, अहो अकल्याणभाजनता, अहो कर्मपरिणामसामयम् , येन भगवतोऽपि परित्यक्तसर्वसङ्ग१ झाणाओ, जहा पढमं तहा तिष्णि वाराओ तहा वि न चालिओ झाणाओ २ पा. शा. तक्केमि पा. शा. ३ अन्न पि सव्वं तेणेव महापावेण ववसियं ति पा. शा. ४-जणवया पा. शा. ५ अच्च सविसपणो पा.शा. Jain Education L ional For Private & Personal Use Only wwwjainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy