SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अट्टमो समराइच्चकहा। भवो। नत्थि नामाकरणिज्ज मोहपरतन्ताणं । एवं विलविऊण 'अहो भयवओ वि उत्रसग्गो' ति गहिओ महासोएण । तं च तहाविहं वियाणरुण अभिप्पेयज्झाणसमत्तीए अगाढविऊणमन्नज्झाणं ओसैरिऊण कायचेढे भणियं भयवया । महाराय, अलमेत्थ सोएण । सकयकम्मफलमेयं, केत्तियं वा इमं । अणादिकम्मसंताणवसवत्तिणो जीवस्स दुक्खरूवो चेव संसारो। अन्नं च सुणसु जीवो सकम्मपरिणामओ विचित्ताई। सारीरमाणसाइं दुक्खाइ भमन्ति भुञ्जन्ति । जेणेव उ संसारे जम्मजरामरणरोगजणियाई । पियविरहपरब्भत्थणहीणनणोमाणणाई च ।। तेणेव उ सप्पुरिसा किले सबहुलस्स भवसमुदस्स । धणीयं विरत्तभावा धम्मतरुवरं पवजन्ति ॥ ॥८५१॥ ॥८५१॥ स्य सर्वभावसमभाववर्तिनः सकलजनोपकारनिरतस्याप्रतिबद्धविहारिण एवमुपसर्गकरणमिति । सर्वथा नारित नामाकरणीय मोहपरतन्त्रा. णाम् । एवं विलप्य 'अहो भगवतोऽप्युपसर्गः'इति गृहीतो महाशोकेन, । तं च तथाविधं विज्ञायाभिप्रेतध्यानसमाप्तौ अनारभ्यान्यध्यानमुपसृत्य कायचेष्टां भणितं भगवता । महाराज ! अलमत्र शोकेन, स्वकृतकर्मफलमेतत् , कियद् वेदम् । अनादिकर्मसन्तानवशव तिनो जीवस्य दुःखरूप एव संसारः । अन्यच्च शृणु जीवाः स्वकर्मपरिणामतो विचित्राणि । शारीरमानसानि दुःखानि भ्रमन्ति भुञ्जानाः ॥ येनैव तु संसारे जन्मजरामरणरोगजनितानि । प्रियविरहपराभ्यर्थनहीनजनावमाननानि च ॥ तेनैव तु सत्पुरुषाः क्लेशबहुलस्य भवसमुद्रस्य । गाढं विरक्तभावा धर्मतरुवरं प्रपद्यन्ते ।। १बहु रोइऊण पा. शा. २ ओसारिऊण पा.शा. RAॐॐRes Jain Education Antional For Private & Personal Use Only C ainelibrary.org M
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy