________________
समराइच्च
CHECE-
अटमो भवो।
कहा।
॥८५२॥
॥८५२॥
ACH
सम्मत्तमूलमन्तं महन्तसुयनाणबद्धखन्धिल्लं । छट्टट्ठमाइवित्थियपवरतवचरित्तसाहालं ॥ सीलङ्गवरहार ससहस्सघणपत्तबहलछाइल्लं । तियसिन्दरमणुयबहुविदपायडरुइरिद्धिकुसुमालं ॥ अव्वाबाहुप्पेहडनिरुवमखयरहियभुवणमहिएणं । मुणिजणकमणिज्जेणं सिवसोक्खफलेण फलवन्तं ॥ जिणजलयकेवलामलजलधारानिवहरुइरसिञ्चन्तं । विविहमुणिविहगसेवियमणुदियहमछिन्नसंताणं ॥ ते उण तियसविलासिणिमुहपङ्कयभमरभावमणुहविउं । धम्मतरुकुसुमभूयं पावन्ति फलं पि मुत्तिमुहं ॥ कावुरिसा उण बन्धवनेहक्खयलक्खणिचवेहीणे । मुढा तुच्छाण कर ददं किलिस्सन्ति भोयाण ॥ नीयजणपज्जुवासणमणभिमयाणेय वेसकरणं च । उब्भडसमरपवेसं नियबन्धवघायणं चेव ॥ सम्यक्त्वमूलवन्तं महाश्रुतज्ञानबद्धस्कन्धवन्तम् । षष्ठाष्टमादिविस्तृतप्रवरतपश्चारित्रशाखावन्तम् ।। शीलाङ्गवराष्टादशसहस्रघनपत्रबहलच्छायावन्तम् । त्रिदशेन्द्रमनुजबहुविधप्रकटरुचिरऋद्धिकुसुमवन्तम् ॥ अव्याबाधोद्भटनिरुपमक्षयरहितभुवनमहितेन । मुनिजनकमनीयेन शिवसौख्यफलेन फलवन्तम् ।। जिनजलदकेवलामलजलधारानिवहरुचिरसिच्यमानम् । विविधमुनिविहगसेवितमनुदिवसमच्छिन्नसंतानम् ॥ ते पुनस्त्रिदशविलासिनीमुखपङ्कजभ्रमरभावमनुभूय । धर्मतरुकुसुमभूतं प्राप्नुवन्ति फलमपि मुक्तिसुखम् ।। कापुरुषाः पुनर्वान्धवस्नेहक्षयलक्ष्यनित्यवेधिनाम् । गूढास्तुच्छानां कृते दृढं क्लिश्यन्ति भोगानाम् ॥
नीचजनपर्युपासनननभिमतानेकवेशकरणं च । उद्भटसमरप्रवेश निजबान्धवघातनं चैव ॥ १ -वेहाण डे. ज्ञा.
A R
Jain Education Inte
nal
For Private & Personal Use Only
wa
elibrary.org