SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ समराइच्च CHECE- अटमो भवो। कहा। ॥८५२॥ ॥८५२॥ ACH सम्मत्तमूलमन्तं महन्तसुयनाणबद्धखन्धिल्लं । छट्टट्ठमाइवित्थियपवरतवचरित्तसाहालं ॥ सीलङ्गवरहार ससहस्सघणपत्तबहलछाइल्लं । तियसिन्दरमणुयबहुविदपायडरुइरिद्धिकुसुमालं ॥ अव्वाबाहुप्पेहडनिरुवमखयरहियभुवणमहिएणं । मुणिजणकमणिज्जेणं सिवसोक्खफलेण फलवन्तं ॥ जिणजलयकेवलामलजलधारानिवहरुइरसिञ्चन्तं । विविहमुणिविहगसेवियमणुदियहमछिन्नसंताणं ॥ ते उण तियसविलासिणिमुहपङ्कयभमरभावमणुहविउं । धम्मतरुकुसुमभूयं पावन्ति फलं पि मुत्तिमुहं ॥ कावुरिसा उण बन्धवनेहक्खयलक्खणिचवेहीणे । मुढा तुच्छाण कर ददं किलिस्सन्ति भोयाण ॥ नीयजणपज्जुवासणमणभिमयाणेय वेसकरणं च । उब्भडसमरपवेसं नियबन्धवघायणं चेव ॥ सम्यक्त्वमूलवन्तं महाश्रुतज्ञानबद्धस्कन्धवन्तम् । षष्ठाष्टमादिविस्तृतप्रवरतपश्चारित्रशाखावन्तम् ।। शीलाङ्गवराष्टादशसहस्रघनपत्रबहलच्छायावन्तम् । त्रिदशेन्द्रमनुजबहुविधप्रकटरुचिरऋद्धिकुसुमवन्तम् ॥ अव्याबाधोद्भटनिरुपमक्षयरहितभुवनमहितेन । मुनिजनकमनीयेन शिवसौख्यफलेन फलवन्तम् ।। जिनजलदकेवलामलजलधारानिवहरुचिरसिच्यमानम् । विविधमुनिविहगसेवितमनुदिवसमच्छिन्नसंतानम् ॥ ते पुनस्त्रिदशविलासिनीमुखपङ्कजभ्रमरभावमनुभूय । धर्मतरुकुसुमभूतं प्राप्नुवन्ति फलमपि मुक्तिसुखम् ।। कापुरुषाः पुनर्वान्धवस्नेहक्षयलक्ष्यनित्यवेधिनाम् । गूढास्तुच्छानां कृते दृढं क्लिश्यन्ति भोगानाम् ॥ नीचजनपर्युपासनननभिमतानेकवेशकरणं च । उद्भटसमरप्रवेश निजबान्धवघातनं चैव ॥ १ -वेहाण डे. ज्ञा. A R Jain Education Inte nal For Private & Personal Use Only wa elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy