________________
पराइच
अट्ठमो भवो।
| ॥८५३॥
APEREATEREASSANSARAS
वित्थिण्णजलहितरणं सम्भावियमित्तवचणं तह य । तं नत्थि न बहुसो करेन्ति विसयाहिलासेण ॥ तह वि य पुवज्जियविविहकम्मपरिणामओ उ संपत्ती । परिणामदारुणेहि विन होइ भोएहि सव्वेहि ॥ पेच्छन्ता वि य धणियं विज्जुलयाडोवचञ्चलं जीयं । अयरामरं व मुणिऊण तहवि अप्पाणयं मूढा ॥ कामं विसयासेवणपमुहे हि सकम्मरुक्खमूलाई । कलसेहि सिञ्चिऊणं फलाइ परिणामविरसाई॥ निरयगमणाइयाई भुञ्जन्ता णेयभेयभिन्नाई । हिण्डन्ति अकयपुण्णा घोरे संसारकन्तारे ॥ ता एवंविहरूवे संसारे पयइनिग्गुणे सोम । कम्मवसयाणमेवंविहाइ को पुच्छए इहई ॥ नरएसु कम्मवसरण दारुणं मुणसु जं मए दुक्खं । पत्त अणन्तखुत्तो परिम्भमन्तेण संसारे ॥ विस्तीर्णजलधितरणं सद्भावितमित्रवञ्चनं तथा च । तन्नास्ति यन्न बहुशः कुर्वन्ति विषयामिलाषेण ॥ तथाऽपि च पूर्वा र्जितविविधकर्मपरिणामतस्तु संप्राप्तिः । परिणामदारुणैरपि न भवति भोगैः सर्वैः ।। पश्यन्तोऽपि च गाढं विद्युल्लताटोपचञ्चलं जीवितम् । अजरामरमिव ज्ञात्वा तथाऽप्यात्मानं मूढाः ।। कामं विषयासेवनप्रमुखैः स्वकर्मवृक्षमूलानि । कलशैः सिक्त्वा फलानि परिणामविरसानि ॥ निरयगमनादिकानि भुञ्जाना अनेकभेदभिन्नानि । हिण्डन्ते अकृतपुण्या घोरे संसारकान्तारे । तत एवंविधरूपे संसारे प्रकृतिनिर्गुणे सौम्य । कर्मवशगानामेवंविधानि कः पृच्छतीह ।।
नरकेषु कर्मवशगेन दारुणं शृणु यन्मया दुःखम् । प्राप्तमनन्तकृत्वः परिभ्रमता संसारे ॥ १ दारुणा हि वि डे. शा. अयरामरं मुणिऊणं पा. ज्ञा. ३ कलुसेहिं डे. ज्ञा.
NERSHARA
10२२
Jah Educatie A
ational
For Private & Personal Use Only
jainelibrary.org