________________
मराइच्चकहा |
८५४॥
Jain Educatio
tional
अपट्टा नरए तेत्तीस सागराइ अणवरयं । वज्जसिलापउमै भिन्नो उफिडणपडणेहिं || सीमन्तयमि यता पको निरयग्गिसंपलित्तासु । कन्दसु य कुम्भीमु य लोहकवल्लीसु य घणासु ॥ सेसेसु वि नररसुं पञ्चयजन्तेहि करगएहिं चे । वहिओ म्हि मन्दभग्गो अन्नेहि य तिव्वसत्थेहिं || feat arओ य अहं अइरोद्दतिमूलबज्जतुण्डेहिं । तत्तजुयरहवरेस य भिंनच्छो वाहिओ बहुसो ॥ कप्पेऊण य सहसा तिलं तिलं तत्थ निरयपालेहिं । परिहिंसादोसेणं कओ बलि फुरफुरन्तोऽहं || उक्खणिऊणय जीहं विरसं बोल्लाविओ बला भीओ । अलियवयणदोसेणं दुक्खत्तो कण्ठगयपाणो || असिकभिन्नदेहो बहुसो परदव्वहरणदोसेणं । विक्खित्तो छेत्तणं दिसोदिसं गिद्धवन्द्रेण ||
अप्रतिष्ठाने नरके त्रयस्त्रिंशतं सागरान् अनवरतम् । वशिलापद्मेषु भिन्न उत्स्फिटन पतनैः || सीमन्तके च तथा पक्वो निरयाग्निप्रदीप्तासु । कन्दुषु च कुम्भीषु च लोहकटाहीषु च घनासु ॥ शेषेsपि नरकेषु पर्वतयन्त्रः करपत्रैश्च । वधितोऽस्मि मन्दभाग्योऽन्यैश्व तीत्रशस्त्रैश्च ॥ भिन्नः खादितश्चाहम तिरौद्रत्रिशूलवज्रतुण्डैः । तप्तयुगरथवरेषु च भिन्नाक्षो वाहितो बहुशः ॥ कल्पयित्वा च सहसा तिलं तिलं तत्र निरयपालैः । परिहिंसादोषेण कृतो बलिं स्फुरन्नहम् ॥ उत्खाय च जिह्वां विरसं वादितो बलाद् भीतः । अलीकवचनदोषेण दुःखार्तः कण्ठगतप्राणः ॥ असिचक्रभिन्नदेहो बहुशः परद्रव्यहरणदोषेण । विक्षिप्तछित्त्वा दिशि दिशि गृधवृन्देन ॥ १ व डे. ज्ञा. २ हद-पा. ज्ञा. ३ भिन्नत्थो डे. ज्ञा.
For Private & Personal Use Only
अहमो भवो ।
।। ८५४॥
jainelibrary.org