________________
अमो
भयो।
॥८५५॥
T-SECORRECER
परदारगमणदोसेण सिम्बलि निरयजलाप जलिय । अवगृहाविय पुच्चो जन्तेमु य पीडिओ धणियं ।। वायसमुणहयहिङ्काइएहि करुणं समार इन्तो य । खइओ वहुएहिं दहं परिग्गहारम्भदोसेणं ।। उक्कत्तिऊण बहुमो विरसाई खाविओ समसाइ । मंसंमि लोलुयत्तणदोसेणं आमपक्काई ।। तह पाइओ रसन्तो तत्ताई त उयतम्बसीसाई । संडासधरियमहो मजरसासङ्गदोसेणं ।। तिरिएसु वि संसारे असई पत्ताइ तिब्बदुक्खाई । बहवाहणनेलणदहणङ्कणभेयभिन्नाई ।।
मणुएमु वि य नराहिव ! परबसदारिद्दपण्डगादीणि । एवं न किंचि एवं ति चयसु निक्कारणं सोयं ।। राणा भणिय । भयवं असोयणिजो तुम, को तए सफलो मणुयजम्मो, पत्तं विवेयाउहं, निउत्तो बवसाओ, थिरीको
परदारगमनदोषेण शाल्मलिं निरयज्वलनप्रज्वलितम् । अवगृहितपूर्वो यन्त्रेषु च पीडितो गाढम् ।। वायसशुनकढंकादिभिः करुणं समारदंश्च । खादितो बहुभिदृढं परिग्रहारम्भदोषेण ।। उत्कर्त्य बहुशो बिरसानि खादितः स्वमांसानि । मांसे लोलुपत्वदोषेण आमपक्वानि ।। तथा पायितो रसन् तप्तानि वपुताम्रसीसानि । संदेशधृतमुखो मद्यरसासङ्गोषेण ।। तिर्यक्ष्वपि संसारेऽसकृत्प्राप्तानि तीब्रदुःखानि । वधवाहननिर्लाञ्छनदहनाङ्कनभेदभिन्नानि ।।
मनुजेष्वपि च नराधिप ! परवशदारिद्मपण्डगादीनि । एवं न किश्चिदेतदिति त्यज निष्कारणं शोकम् ।। राज्ञा भणितम् । भगवन् ! अशोचनीयस्त्वम् , कृतस्त्वया सफलं मनुजजन्म, प्राप्तं विवेकायुधम् , नियुक्तो व्यवसायः, स्थिरीकृत १ पीलिओ पा. शा. २ -मुणयढेकककाइएहिं पा. शा. ३ वाइओ पा. ज्ञा.
RORS-MORROR
REC-C
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org