SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ SA राइच अट्ठमो हा । भवो। ॐ... S ॥८५६॥ CREASEAS अप्पा, विजिओ, भावसत्तू, वसीकया तबसिरी, उज्झिओ पमाओ, वोलियं भवगहणं, पत्तप्पाओ मोक्खो त्ति । सोयणिज्जो उण सो किलिट्ठसत्तो, जो भयवओ उवसग्गकारि त्ति । भयवया भणियं । महाराय, इईसो एस संसारो; ता किमन्नचिन्ताए, अप्पाणय चिन्तेहि । राइणा भणियं । आइसउ भयवं, कस्स उण समीवे अहं सयलसङ्गचायं करेमि । भयवया भणियं । भयवओ विजयधम्मगुरुणो ति । पडिस्मयं राइणा, अणुचिट्ठियं विहाणेण । विहरिओ भयवं । अइक्कन्तो कोइ कालो। इओ य वाणमंतरस्स खीणप्पाए इहभवाउए उदयाभिमुहीहयं रिसिवहपरिणामसंचियं असुहकम्म, समुप्पन्नो तिव्यो वाही, उवहयाइ इन्दियाइं, पणट्ठो नियसहाबो, उइण्णा असुहवेयणा । तो य उवयरिजमाणो पसिद्धीवक्कमेण सहावविवरीययाए अहिययरमक्कन्दमाणो अइनिउण वेज्जवयणेण अप्पसिद्धोबैक्कमेण विट्ठाइविद्यालणाइकण्टयसयणीयसंगओ महामोहगमणेण परिचत्तकन्दसदो गमिआत्मा, विजितो भावशत्रुः, वशीकृता तपःश्रीः, उज्झितः प्रमादः, अतिक्रान्तं भवगहनम् , प्राप्तप्रायो मोक्ष इति । शोचनीयः पुनः स क्लिष्टसत्त्वः, यो भगवत उपसर्गकारीति । भगवता भणितम् । महाराज! ईदृश एप संसार; ततः किमन्यचिन्तया, आत्मानं चिन्तय । राज्ञा भणितम् । आदिशतु भगवान , कस्य पुनः समीपेऽहं सकलसङ्गत्यागं करोमि । भगवता भणितम् । भगवतो विजयधर्मगुरोरिति । प्रतिश्रुतं राज्ञा, अनुष्ठितं विधानेन । विहतो भगवान् । अतिक्रान्तः कोऽपि कालः ।। इतश्च वानमन्तरस्य क्षीणप्राये इहभवायुषि उदयाभिमुखीभूतं ऋषिवधपरिणामसंचितमशुभकर्म, समुत्पन्नस्तोत्रो व्याधिः, उपहतानीन्द्रियाणि, प्रनष्टो निजस्वभावः, उदीर्णाऽशुभवेदना । ततश्चोपचर्यमाणः प्रसिद्धोपक्रमेण स्वभावविपरीततयाऽधिकतरमाक्रन्दन अतिनिपुणवैद्यवचनेनाप्रसिद्धोपक्रमेण विष्टादिविट्टालनादि (अस्पृश्यपरिलेपन) कण्टकशयनीयसंगतो महामोहगमनेन परित्यक्ताक्रन्दशब्दो गम १-परिचाय पा. शा.२ तओ ममलते उरसमेतण अणेवसामन्तपरिवारिएणं महया विभूनीर अणुचि-ष्ट्रिय पा. शा. ३-बक्कमविट्ठाइ-पा.शा. डे.शा. HARE Jain Educatio n al For Private & Personal use only D ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy